________________ 120 ] श्रीसिद्धहेमशब्दानुशासनं [अ०४ पा० 3 सू०८१-८३ 'गमहनजनखन०' (4 / 2 / 44) इत्यनेन उपान्त्यलोपः / ऽधिकाराद् / इयमवचूरिः पटायिता इत्यस्याने ज्ञातस्यात् / 'य्' इति व्यञ्जने च लुप्ते स्थानित्वाद् व्या // 81 // व्यवधायकत्वं स्यात् / * प्रत्यये परे यह तृच अतः / / 4 / 3 / 82 // सूसूनी ता 'अत' (4 / 3 / 82) इति अकारलोपः उपूर्व यङ् ततः क्यद के सोसूचिता, सोसूत्रिता, मोमू म० वृ०-अकारान्ताद्वातोर्विहितेऽशिति तस्यैव धातोलुंगन्तादेशः' स्यात् / कथयति, कुषुभ्यति, त्रिता, शाशयिता, कुषुभिता, मगधकः / सूच्यादीनां मगध्यति, प्रचिकीर्घ्य, दृषद्यिष्यते / विहितविशेषणिजलोपेशयादेशे च कृते. सर्वोदाहरणेष 'अतः * (4 / 3 / 82) इत्यनेन अकारलोपे च कृते, धातोर्व्यञ्ज णादिह न स्यात्- गतः, गतवान् / अत इति किम् ? याता // 82 // नान्तत्वं . घटितम् / कुषुभमगधशब्दो कण्ड्वादौ अकारान्तौ, 'धातोः कण्ड्वादेर्यक्' (३।४।८।इति) अव०-'कथण वाक्यप्रबन्धे' (इति) कथ यक् / / 80 // सस्वरः, णिगि सति 'अतः' इत्यनेन अकारलोपः, क्यो वा // 4 / 3 / 81 / / कथ् , अय् इत्यन्तादेशः / / / 82 // म० वृ०--धातोर्व्यञ्जनात्क्यस्याशिति 'वा णेरनिटि' // 4 / 3 / 83 / / लुक' स्यात् / समिधमिच्छति (इति) क्यन् , म. वृ०-अनिटि अशिति प्रत्यये परे ‘णेलक' समिधिष्यति, समिध्यिध्यति; समिध्यात् , समि स्यात् / अररक्षत् , आटिटत , कारणा, कारकः, ध्य्यात् ; दृषदिवाचरति (इति क्यड) दृषदि- कार्यते,प्रकार्य / इय्--य् गुण-वृद्धि-दीर्घता-ऽऽगमानां ब्यते, दृषद्यिष्यते, दृषदिषीष्ट, दृषधिषीष्ट / व्य- बाधकोऽयम् / अनिटीत्या विषयसप्तम्यपि, तेन जनादित्येव-पटमिच्छति (इति) पटीयिता, पट 'चेतन' इत्यत्र प्रागेव णेोपे 'इडितो व्यञ्जनाद्यइवाचरति (इति) पटायिता // 81 // न्तात' (5 / 2 / 44) इत्यनः सिद्धः२ / चेतयते इत्येवं शील इति वाक्ये अनः / अनिटीति किम ? कारअव०-"क्यो वा" इत्यत्र सामान्यनिर्देशात् / यिता ||83|| क्यन्क्यको'-ग्रहणम् / कयङ षस्तु व्यजनान्तात् प्राप्तिरेव नास्ति / 'क्यो वा' इति सूत्रे क्य इत्यत्र अव०-१'अररक्षत' इत्यत्र णिगः "संयोगात" . व्यञ्जनान्तात् 'क्य्' इति परतः षष्ठी अतो लुकि | (2 / 1 / 52) इतिसूत्रेण 'इय्' (आदेशे), 'आटिटत्' कृते) लुगा ज्ञातव्या, तेन, 'अतः' (4 / 3 / 82) इति (इति) अत्र च 'योऽनेकस्वरस्य' (२।१।५६)सूत्रेण 'य' सूत्रेण क्यस्य अकारे लुकि कृते....(ऽनेन 'य') इति आदेशे, 'कारणा' इत्यत्र “नाभिनो गुणोऽविङति" लुप्यते, (अन्यथा) अकारलुगपवादः क्यिस्य सस्वर- (4 / 3 / 1) इति गुणे, ‘कारकः' (इति) अत्र च 'नामिस्य लुक् विज्ञायेत इत्यर्थः / तेनेत्यादिविधेः फलमिदं नोऽकलिहले' (4 / 3 / 51) इति वृद्धौ, 'कार्यते' इत्यत्र ज्ञातव्यम् ,- 'दृषदक' इत्यत्र स्थानिवद्भावे (वृद्धय- "दीर्घश्चियङ याक्येषु च” (4 / 3 / 108) इति भाव:) फलम ,सस्वरक्यलोपेत स्थानित्वं न स्यात, दीर्घ, 'प्रकार्य' इत्यत्र "हस्वस्य तः पित्कृति" (राधा समुदायलोपत्वात् , नापि 'न वृद्धिश्चाविति०' (4 / 113) इति तोऽन्ते च प्राप्ते सति “णेरनिटि" अयं 3 / 11) इत्यनेन वद्धिनिषेधः स्यात् , तत्र नामिनो- | योगो बाधकः कृतः / अन्यथाऽनेकस्वरत्वात् चेतेः * 'प्रत्यये परे' इत्यतः प्रभृति 'ततः क्यङ' इति यावत्पाठोऽशुद्धतादिदोषग्रसितो विद्यते। . अत्रायं भावः--सोसूचितादिदृष्टान्तत्रिके सूच्यादिघातूनां चुरादित्वान्णेलोपेऽदन्तत्वाचाकारलोपे, 'शाशयिता' इत्यत्र शीङो धातोः शयादेशे कृते, 'कुषुभिता मगधक:' इत्यत्र कुषुभमगधधात्वोरदन्तत्वादकारलोपे व्यञ्जनान्तत्वम् / --