________________ तक्तवत्वोः किद्वत्त्वनिषेधः ] मध्यमवृत्त्यवचूरिसंवलितम् / [109 | // 26 // सेटौ 'किद्वद् वा' स्याताम् / कुचितम् , कोचितमनेन | तक्तवतू , नवा भावारम्भे (४।४।७२।इति) इट् , [ 'कुच्यते स्म' इति भावे क्तः ] / प्रकुचितः, प्रको- प्रधर्षितः, प्रधर्षितवान् / 5 'विश्विदाङ मोचने च' चितः; प्रकुचितवान् , प्रकोचितवान [प्रकोचितुमार- (इति) श्विद् / निविदांच गात्रप्रक्षरणे' 'षः सोऽभते स्म आरब्धवान वा इति तक्तवतू ] / अद्भ्यः ,- ष्ट्यै०' (2 / 3 / 98 इति) स्विद् / नवा भावारम्भे रुदितम् , रोदितमेभिः; प्ररुदितः, प्ररोदितः; प्ररु- (4 / 4 / 72) इत्यनेन सर्वत्र इट् / देवादिकस्यैवायं दितवान् , प्ररोदितवान् / उतीति किम् ? शिवति- प्रयोगः, ‘डीलच गतो' 'सूयत्याद्योदितः' (4 / 2 / 70) तम् , प्रश्वितितः / भाषा(म्भे इति किम् ? | इति नकारः / मूलोदाहरणे भौवादिक एव ‘डयितः', रोचते स्म (इति) रुचिता कन्या / सेटाविति किम् ? | अस्य इडेव / देवादिकस्य इनिषेधउक्तोऽस्ति // 27 // रोहते स्म (इति) रुढम् / प्ररोहितुमारब्धः प्ररुडः मृषः क्षान्तौ // 4 / 3 / 28 // म० वृ०-क्षान्ती वर्तमानान्मृषः परौ सेटौ अव०-एवं प्रद्युतितः, प्रद्योतितः; द्युतितम- | ।.क्तक्तवतू 'किद्वन्न' स्याताम् / :मृषीत् तितिक्षायाम्' नेन, द्योतितम् , “नवा भावारम्भे' (४।४।७२।इति) | म" (४।४।७२।इति) | मर्षितः, मर्षितवान् / क्षान्ताविति किम् ? अपमृषितं .. इट् / एवं मुदितम् , मोदितमनेन; प्रमुदितः, | वाक्यमाह, सासूर्य-समत्सरं वचनं वदति / सेटाप्रमोदितः // 26 // विति किम् ? 'मृषू सहने च' मृष्टः, मृष्टवान् // 28 // न डीङ्-शीङ्-पू-धृषि-विदि-स्विदि-मिदः क्त्वा / / 4 / 3 / 29 // / 4 / 3 / 27 म० वृ०-धातोः परः सेट् क्त्वा 'किद्वन्न' म०व०-एभ्यः परौ सेटी तक्तवतू 'किद्वद् / स्यात् / देवित्वा, सेवित्या, वर्तित्वा। सेडित्येषन' भवतः / ' डयितः, डयितवान; 2 शयितः, कृत्वा // 29 // शथितवान ; पत्रितः, पवितवान् ; 4 प्रधर्षितः, स्कन्द-स्यन्दः // 4 // 3 // 30 // ५प्रक्ष्वेदितः, 6 प्रस्वेदितः' प्रमेदितः, प्रमेदितवान् बिमिदाङ स्नेहने / सेटावित्येव-- डीनः, डीनवान ; म० ३०-स्कन्दिस्यन्दिभ्यां परः क्त्वा पूतः, पूतवान् ; *धृष्टः, चिण्णः, स्विन्नः, मिन्नः, 'किद्वन्न' स्यात् / स्कन्त्वा, स्यन्त्वा; प्रस्कन्ध, प्रस्यमिन्नवान् // 27 // न्य; सेटि तु 'क्त्वा' (4 / 3 / 29) इत्यनेनैव 'स्यन्दि त्वा' इत्येव भवति, अनिडर्थ वचनम् // 30 // अव०--डीङ -शीङ -पूडामनुबन्धनिर्देशो यत् क्षुध-क्लिश-कुष-गुध-मृड-मद-वद-वसः लुपि निवृत्त्यर्थः, डेव्यितः, डेव्यितवान्; शेश्यितः, शेश्यितवान् ; पोपुवितः, पोपुवितवान् / १“डीङ // 43 // 31 // विहायसां गतौ" / 2 शीङ क् स्वप्ने, श्लिषशीङ० म० वृ०--नेति निवृत्तम् / एभ्यः परः क्त्वा सेन (5 / 1 / 9) इति तः।' पूङ --क्लिशिभ्यो नवा' / किद्वत्' स्यात् / क्षुधित्वा, क्लिशित्वा, कुषित्वा, (4 / 4 / 45) इति विकल्पेन इट् / 4 निधृषाट् | गुधित्वा, मृडित्वा, मृदित्वा, उदित्वा, उषित्वा / प्रागल्भ्ये, (इति) धृष् , प्रधर्षितुमारब्धवान (इति) / 'क्त्वा' (4 / 3 / 29) इति प्रतिषेधे 'वौ व्यञ् * वृष-शसः प्रगल्भे (4 / 4 / 66) इति नेट् / # 'क्ष्विण्ण:' इत्यादिषु 'पादितः' (4 / 4 / 71) इति नेट् / * डीयश्व्यैदितः क्तयोः (4 / 4 / 61) इति नेट् /