________________ णौ ह्रस्वस्य जिणम्परे णौ वा दीर्घस्य च विधानम् ] मध्यमवृत्त्यवचूरिसंवलितम् / वा' स्यात् / यमयति, अयामि, अयमि; यामंयामम, मारणम' इति धात्वर्थः स्वार्थ उच्यते। 3'प्रथम “यमयममा अपरिवेषण इति किम् ? यामयत्यतिथीन, मरणम, पश्चात् मारणम' इति प्रयोक्तव्यापारः // 30 // यामयति चन्द्रम् / णाविति सिद्धेऽस्य णिचि चेति वचनादन्येषां चुरादिधातूनां णिचि न ह्रस्वः, न चहणः शाठय / / 4 / 2 / 31 / / दीर्घः / “स्यमिण वितर्के” (इत्यस्य) स्यामयते,अस्या- - म० वृ०-चहे: = 'चहण कल्कने इति] चौरामि, स्यामस्यामम; “शमिण आलोचने" (इत्यस्य) / दिकस्य शाठ्य ऽर्थे णिचि णौ परे 'हस्वः', भिणनिशामयते, न्यशामि निशामंनिशामम् // 26 // म्परे णौ "वा दीर्घश्व" स्यात् / चहयति, चाहिष्यते. चहिष्यते; अचाहि, अचहि; चाहंचाहम, चहचहम्। अव०-'यमोऽपरिवेषणे णिचि च' इति शाठय इति किम् ? अचहि, चहचहम। चहयतीसूत्रेऽयं धातुः ‘यमू उपरमे' इति भ्वादिः, 'यमण त्यदन्तत्वात् सिद्धम, 'दीर्घार्थ' वचनम् // 31 // परिवेपणे' इति चुरादिः (इति) धातुद्वयमप्यत्र ग्राह्यम , अतः सूत्रार्थ यमेणिचि अणिचि चेति उक्तम् / अब.-'चाहिष्यते, चहिष्यते'; 'स्वरग्रहपरिवेपणं भोजनविषयम; चन्द्रसूर्यादिवेष्टनं परि- दृशहन्भ्यः स्यसिजाशीःश्वस्तन्यां बिट वा' (3 / 4 / 66) वेपो वा गृह्यते / चकारोऽणिचि चेत्यस्यानुकर्षणार्थः। इत्यनेन चिट / 'चहण कल्कने' इति अदन्तो धातुः / 1 अस्य णिचि चेति कोऽर्थः ? सूत्रार्थे 'यमेणिचि अदन्तत्वात् दीर्घोऽप्राप्तः, ह्रस्वः सिद्ध एवास्ति, परं अणिचि च' इत्युतम् , इति अस्य यमेरित्यर्थः // 26 // दीर्घकारणे वचनं कृतम // 31 // मारण-तोषण-निशाने ज्ञश्च // 4 / 2 / 30 / / ज्वल-बल-झल-ग्ला-स्ना-बनू-वम-नमोऽनुपस गेस्य वा // 4 / 2 / 32 // ___ म० वृ०-ध्वर्थपु वर्तमानस्य जानातः[ = ज्ञाधातोः] णिचि अणिचि च णौ 'ह्रस्वः', त्रिणम्परे णौ तु - म० वृ०-एषामनुपसर्गाणां णौ परे 'ह्रस्वो 'वा दीर्घः'। मारणे,—संज्ञपयति पशुम / तोषणे,- वा स्यात् / ज्वलयति, ज्यालयति; ह्वलयति, बालज्ञपयति गुरुम, विज्ञपयति राजानम्। निशाने, ज्ञप- यति; मलयति, मालयति; ग्लपयति, ग्लापयति; स्नयति शरान्। अज्ञापि, अज्ञपि; ज्ञापंज्ञापम, ज्ञपंज्ञपम्।। पयति, स्नापयति; वनयति, वानयति; 'वमयति, * 'इह पूर्वत्र च सूत्रे णिचि अणिचि च णौ 'रूपसा- वामयति; नमयति, नामयति / ग्लास्नोरप्राप्ते, शेषा म्येऽप्यर्थभेदः, एकत्र स्वार्थोऽन्यत्र प्रयोक्त- णां तु प्राप्ते विभाषा / / 32 // व्यापारः // 30 // __अव०–एवमज्वालि, अज्वलि, ज्वालंज्वालम, ____ अव०-चकारो णिचि चेत्यस्यानुकर्षणा- ज्वलंज्वलम् इत्यादि। सर्वत्र ज्वलादिप्रयोगेषु दीर्घविर्थः / निशानं तीक्ष्णीकरणमुच्यते / ज्ञाधातुः 'ज्ञांश कल्पः सिद्ध एवास्ति, 'ज्वलह्वलेति सूत्रेण विकल्पेन अवबोधने' इति क्रयादिः, 'ज्ञाण मारणादिनियोज- ह्रस्वकरणात्, एकत्र ह्रस्वः कृतः, ह्रस्वविकल्पपक्षे नेपु' इति चुरादिः, द्वयमप्यत्र ज्ञातव्यम्। यदि चुरा- दीर्घस्तिष्ठत्येव; इति हेतो+लह्वलेतिसूत्रार्थे 'त्रिदिस्तदा 'चुरादिभ्यो णिच (3 / 4 / 17) भवति, यदि णम्परे' इत्यनुवादो न कृतः / "टुवमू उद्गिरणे। च क्रयादिः तदा 'अणिचे' इति विशेषः। णिचि | अनुपसर्गस्येति किम ? प्रज्वलयति, प्रहलयति, प्रमअणिचि चेति व्यक्तं वृत्तौ। 'यमोऽपरिवेषणे णिचि | लयति; इह 'घटादेह स्वः०० (4 / 2 / 24 ) इत्यनेन च' (4 / 2 / 26) इति सूत्रे णाविति सिद्धे, कोऽर्थः ? | ह्रस्वः; प्रग्लापयति, प्रस्नापयति; प्रवनयति; अत्र 'कगेसर्वत्र णौ परे इत्यधिकारे आयाते सत्यपि इत्यर्थः। वनू०' (4 / 2 / 25) इति ह्रस्वः; प्रवमयति, प्रणमयति; 'ज्ञाण मारणादिनियोजनेषु इत्यस्य / २प्रथममेव 'अमोऽकम्यमि० (४।२:२६)इति ह्रस्वः, इति अवचूरिः - ------ -------- - - ---