________________ 72] श्रीसिद्धहेमशब्दानुशासनं . [अ० 4 पा० 1 सू० 88-62 त्' स्यात् / जुहाव, जोहूयते, जोहवीति, जुहूषति - दितो डे" (4 / 2 / 65) इति ह्रस्वः, “णौ यत्कृतं कार्य 1187 // तत्स्थानिवत्" इति न्यायात् 'शु' इति द्वित्वम्, "ल घोर्दी?ऽस्वरादेः” (4 / 1 / 64) इत्यनेन दीर्घः-शू. णौ ङ सनि 4 / 188 // एवं "शुशावयिषति", अत्र सन् / / 8 / / वृत्तिः-ह्वयतेङपरे सन्परे च णौ विषये वा परोक्षा-यङि / 4 / 1 / 10 / / 'यवृत्' स्यात् / अजूहवत् , जुहावयिषति // 8 // वृत्तिः-श्वयतेः परोक्षायां यङि च परे 'यवद्वा' स्यात् / 'शुशाव, शिश्वाय; शोशूयते, शोशवीति; अवचूरिः- "अजूहवत्', हवा, णिग, अद्यत शेश्वीयते, शेश्वयीति // 60 / / नीदि, "णिश्रिद्रस्र” (3 / 4 68) इति ङप्रत्ययः, "णौ ङसनि' (4 / 1 / 88) इत्यनेन 'हवा' इत्यस्य __अवचूरिः-"णिद्वाऽन्त्यो ण' (4 / 3 / 58) य्वत-हु, "नामिनोऽकलिहलेः” (4.3.51 इति) इति वा णित, ततो वा वृद्धिः / अवित्परोक्षायां वृद्धिः-हौ, "ओदौतोऽवाव ' (1 / 224 इति) हांव, परतः कित्त्वात् “यजादिवचेः किति" (4 / 276) "भ्राजभासभाष०" (4.2 36) इत्यादिना विकल्पेन इत्यनेन य्वति प्राप्ते विति परोक्षायां तु यङि च हृस्वः, "णौ यत्कृतं कार्य तत्सर्व स्थानिवत' इति परेऽप्राप्ते "वा परोक्षायङि" (4 / 160) इति न्यायात् 'हु' इति द्वित्वम्, "लघोर्दीर्घोऽस्वरादेः' विकल्पः कृतः इति / ( एवम् ) शुशुवतुः, शिश्वि(४।१।६४) इति पूर्वस्य दीर्घः, 'अजूहवत्' इति यतुः // 30 // सिद्धम्; यत्र न हृस्वस्तत्र 'अजुहावत्' इति / / 8 / / ___प्यायः पी।४।१।११॥ वृत्तिः-प्यायतेः परोक्षायां यङि च 'पीः' श्वेर्वा / 4 / 186 // आदेशः स्यात् / आपिप्ये, पेपीयते, आपेपेति, वृत्तिः-श्वयतेः ङसम्परे णौ विषये सस्वरा आपेपीतः // 1 // न्तस्था 'वद्वा' स्यात् / - अशूशवत, अशिश्वयतः अवचूरि:- 'स्फायैङ् ओप्यायैङ् वृद्धौ सन्- शुशावयिषति, शिश्वाययिषति / णावित्येव (इति) प्याय, पी-आदेशानन्तरं द्वित्वे कृते "योऽनेअशिश्वियत्, शिश्वयिषति // 8 // कस्वरस्य' (2 / 1 / 56) इति यत्वम् !!61 / / क्तयोरनुपसर्गस्य / 4 / 1 / 12 / / अवचूरिः- णौ ङसनि" (4 / 1 / 88) “श्वेर्वा" वृत्तिः-अनुपसर्गस्य प्यायः क्तयोः क्तक्त(४।१।८६) इति सूत्रद्वये णावित्यत्र विषयसप्तमीयम्, विषयसप्तमीबलादन्तरङ्गमपि वृद्धयादिकं य्वृता वतोः परयोः पीः' स्यात् / 'पीनं, पीनवन् मुखम् / अनुपसर्गस्येति किम् ? २प्रप्यानो मेघः // 62 / / बाध्यते; पूर्व वृत् प्रवर्तते, पश्चात् वृद्धथावौ; इति "अजूहवत्, अशूशवत्" इत्यादौ पूर्व यवृत्, ततो __अवचूरिः-प्यायते' स्म=पीनं, “गत्यार्थावृद्धिः, आव, उपान्त्यह्रस्वः, ततो णौ कृतस्य वृद्धथा- कर्मकपिबभुजेः” (51111) इति क्तः, “सूयत्यावादेशस्य स्थानित्वम्, न तु य्वृतः स्थानित्वम्. इति द्योदितः" (4 / 270 इति) नकारः। 'प्रप्यानो मेघः', 'हु, शु' इति रूपेण द्वित्वम्, (ततः) पूर्वस्य लघोर्दी- प्याय," "प्रप्यायते स्म (इति) क्तः, 'य्वोः प्वय्'र्घः' इति वृद्धजनाम्नायक्रमः / “अशूशवत्", शिव, व्यञ्जने लुक्' (4 / 4 / 121) इति यकारो लुप्यते, णिग, ङ, दि, "श्वेर्वा' (4 / 1 / 88) इत्यनेन वृत्, "व्यञ्जनान्तस्थातोऽख्याध्यः" (4 / 2 / 71 ) इत्यनेन शु, वृद्धिः-आव, "उपान्त्यस्यासमानलोपिशास्वृ- तकारस्य नकारः // 62 / /