________________ परोक्षादिषु द्वित्वविधानम् ] मध्यमवृत्त्यवचूरिसंवलितम। .. तदनन्तरं शु इत्यस्य द्विवचनम्, "नामिनोऽकलि०" | सिद्धम् / 2 तिजि क्षमानिशानयोः," "गुप्लिजोगी।" (41351) इति वृद्धिः, 'शौ,'"ओदौतोऽवाक् (1 / 2 / 24 / / (3 / 45) इति सन्, अत्र 'तिज्,' 'चिकीर्ष' इत्यत्र इत्यौकारस्याऽऽव् ) / स्वरविधेरयमर्थ:- 'यत्र केवलस्य / 'कोर्' इति द्विवचनम्; एवं पच् इति // 3 // स्वरस्य' कार्य भवति तत्र पूर्व द्विवचनम्, पश्चात स्वरस्य कार्य =स्वरविधिः; 'शुशाव' इत्यत्र च स्वरव्या स्वरादेद्वितीयः / 4 / 14 // नयोरुभययोरपि कार्यमुपस्थितं म्वृत्, इति पूर्व स्वृत्, वृत्तिः-स्वरादेर्धातोर्विचनभाजो "द्वितीपश्चात् 'यु' इति द्विवचनम्; तदनन्तरं स्वरकार्य वृद्धिः / योऽश एकस्वरो द्विः" स्यात्, न त्वाद्यः / अटिटिसंजाता इति परमार्थः / अन्यथा हि 'आटिटत्' | पति, अटाट्यते / प्राक्तुस्वरे स्वरविधेरित्येब-आइत्यादि न सिध्यति, यदि प्रागेव णेर्लोपः, पश्चादू द्वित्वं टिटत्, प्रोर्ण नाव, अरिरिषति // 4 // कृतं स्यात; परन्त्वेवं न, पूर्व टिरिति ( 'टि' इति ) द्वित्वं, पश्चात गेर्लोपः कर्तव्यः / "द्विर्धातुः०" इति . अवचूरिः-द्वितीयोऽवयवः / २'मत्वाच:,' आयोडप्रथमसूत्रादारभ्य "हवः शिति" (4 / 1 / 12 / इति) वयवो न द्विरुच्यते इत्यर्थः। आटिटत, "अट पट सूत्रं यावत् द्वित्वाधिकारे सूत्राणि 12 // 1 // इट किट कट कटु कट गतौ,"अटति कश्चित्,तमन्यः प्रायु ङक्त, णिग्,' णिति' (4 // 3 // 50 // इति ) वृद्धिः आ, श्राद्योंऽश एकस्वरः / 4 / 1 / 2 / / अद्यतनीत्, 'णिश्रि०' (3 / 4 / 58) इति प्रत्ययः, प्राक्तु स्वरे स्वरविधेरिति वचनात्पूर्व 'टि' इति हित्वम्, वृत्तिः-"अनेकस्वरस्य धातोराद्य एकस्वरो तदनन्तरं रनिटि (4 / 3 / 83) इत्यनेन णिग्लोपः / ऽवयवः परोक्षायां के चं परे द्विः" स्यात् / जजा ४'प्रोणुनाव' इत्यत्र प्र, उणु, गव्, अत्राऽपि प्राप्तु गार // 2 // स्वरे इति वचनात् 'ऊर्' विश्लिष्य 'नु' इति विरुच्यते, पश्चात् "नामिनोऽकलिहले." ( 41351 // इति) अवचूरिः अंशपर्यायोऽवयव उच्यते / पूर्वेण सर्वस्य वृद्धिः / अरिरिषति, अत्र 'ऋ प्रापणे ' इति पातोद्वित्वे प्राप्ते 'आधोंश:०' इति वचनं कृतम् / भ्वादिः, अथवा ऋक् गतौ' इत्यदादी बुहोत्यादिः, नाग् इति द्विवचनम्, अनु जागृ इति* // 2 // अथवा 'ऋश् गतौ' इति क्रयादिः, ऋ, अर्तुमिच्छति, "तुमर्हादिच्छायां सन्नतत्सनः" (3 / 4 / 21) इति स, 'सन्-यङश्च / 4 / 1 / 3 / / ऋस्मिपूङञ्जशौकगटप्रच्छः” (4 / 4 / 48) इति सूत्रेण इट, "नामिनो गुणो." (4 // 31 // इति ) भर, वृत्तिः-“सन्नन्तस्य यदन्तस्य च "आद्य एकस्व 'रि'द्विरुच्यते, अत्र च इट: कायित्वं,न निमित्तत्वम्, ततो रोंऽशः = अवयवः द्विः" स्यात् / २तितिक्षते, उचि- | द्वित्वनिमित्तस्य स्वरादिप्रत्ययस्याऽभावात् प्राकस्वरकीर्षति, पापच्यते / चकारः पूर्वोक्तनिमित्तसमुच्च- विधिर्गुण एव भवति, पश्चात् 'रि' इति द्वित्वम् // 4 // यार्थ उत्तरार्थ एव, तेन उत्तरत्र परोक्षाः सन्नन्त न बदनं 'संयोगादिः / 4 / 115 यहन्तानां यथासंभवं द्वित्वं भवति // 3 // वृत्तिः-स्वरादिधातोर्द्वितीयांशस्य = द्वितीअवचूरिः- 'सन्याश्चेत्यत्र षष्ठीनिर्देश उत्त- | यस्यावयवस्य एकस्वरस्य "बकारदकारनकाराः रावः, तेन 'प्रतीषिषति' इत्यावावुत्तरसूत्रेण सनो द्वित्वं संयोगस्याद्या न द्विर्भवन्ति" / २उब्जिजिषति, *अत्र पाठोऽशुखश्च्युतकियवंशश्च प्रतीयते /