________________ * अई * * चतुर्थोऽध्यायः * [प्रथमः पादः] स 'द्विर्धातुः परोक्षा-डे प्राक्तु स्वरे स्वरविधेः / / चनं भवतीत्यर्थः / स्वरादिप्रत्यये परे पूर्व पातो द्विवचनं भवति, पश्चात्तु धातोः स्वरस्य गुणवृद्धचाविक।४।१।१॥ कार्य क्रियते इत्यर्थः / 'प्रोपसर्गस्य न द्विवचनमित्यर्थः। वृत्तिः-परोक्षायां च प्रत्यये परे २"धातु पानिनाय,' अत्र नी, गव, स्वरादौ प्रत्यये परे पूर्व विर्भवति, स्वरादौ तु द्विवचननिमित्ते प्रत्यये द्विवचनम्, पश्चात् "नामिनोऽकलिहले: (13351 ) इत्यनेन वृद्धिः, यदि पश्चाद् द्विवचनं ( क्रियेत ), तदा परे स्वरस्य कार्यात् प्रागेव द्वित्वं" स्यात् / पपाच, 'निनाय' इति न सिद्धचेत; 'एवं पपावित्यत्र "आतो अचकमत / धातुरिति किम् ?/प्राशिश्रियत् / विदाश्चकार; अत्र "वेत्तेः कित्" (3 / 4 / 51 ) इति वच णव औः" ( 4 // 2 // 120 ) इत्यनेन ‘णवः' स्थाने 'ओ'। अ'जेघ्रीयते, "ध्रां गन्धोपादाने," भृशं पुनः पुनर्वा नादामि परोक्षाकार्य न भवति / प्रागिति किम् ? पनिनाय, पपौ; एवमादिषु वृद्धयादेः स्वरविधेः जिघ्रति (इति) “व्यञ्जनादे०" (349) इति या या प्रागेव द्वित्वं सिद्धम् / स्वर इति किम् ? जेघ्री प्रत्ययो न स्वरादिः इति (पूर्व) "घ्राध्मोडि" (4 // यते / स्वरविधेरिति किम् ? श्वि-'शुशाव / "प्राक्तु 3398 ) इति सूत्रेण धातोराकारस्य ईकारः, पश्चात् स्वरे (स्वरविधेः)” इति आद्विवचनमधिकारः // 1 // द्विवचनम्; एवं 'जेगीयते,' “ईयअनेऽयपि" (4 // 397) इति ईः / शशाव' इत्यत्र 'टवोश्नि गतिवद्धयोः' अवचूरिः-'द्वौ वारौ ( अस्य )= द्विः, "द्वित्रि- (इति)श्वि, णव, “वा परोक्षायडि" (190) इति चतुरः सुच" ( 72110) इति स्। धातोद्विर्व- सूत्रेण इकारसहितवकारस्य स्वृत - उकारः, 'शु',