________________ 18 कलिकालसर्वज्ञभीहेमचन्द्राचार्यविरचिते मध्यमवृत्त्यवत्रिभ्यामलते पदान्ते प्रवर्त्तते, नतु पदमध्ये इति भावः / नद्या अर्थो नद्यर्थः इत्यत्रान्तर्वर्त्तिविभक्त्यपेक्षया पदभेदेऽपि समासे सत्यैकपद्यमतो न ह्रस्वः / / 22 / / एदैतोऽयाय् // 1 // 2 // 23 // एत्ऐतोः स्वरे परे यथासङ्ग्यम् अय् आय् इत्येतौ स्याताम् / नयनम्, वृक्षयेव / नायकः, रायैन्द्री // 23 // अ० अस्वे परे इति अस्व इति इवर्णादिसम्बद्धं तन्निवृत्तौ निवृत्तम् / तेन स्वेऽपि स्वरे निमित्तेऽयाय् भवतः / अतो वृत्तौ स्वरे परे इत्युक्तम् / वृक्षयेव-वृक्ष सप्तमीङिः अवर्णस्येति एत्वम् / रायैन्द्री-रै ऐन्द्री / राया ऐन्द्री रायैन्द्री // 23 // ओदौतोऽवाव् // 12 // 24 // ओदौतोः स्वरे परे यथासङ्ग्यमव् आव् इत्येतौ स्याताम् / लवनम्, पटवोतुः / लावकः, गावौ // 24 // अ० पटु / आमन्त्र्यासिः / ‘ह्रस्वस्य गुणः' (1 / 4 / 41) इति सिना सह उकारस्य गुण ओ / लुनातीति लावकः ‘णकतृचौ' (5 / 1148) 'नामिनोऽकलि हलेः' (4 / 3 / 51) इति वृद्धिः / गावौ / गो औ / 'ओत औः' (1 / 4 / 74) इत्यनेन गोशब्दस्य गौः // 24 // ___य्यऽक्ये // 12 // 25 // ओदौतोः क्यवर्जे यादौ प्रत्यये परे यथासङ्ग्यमवावौ स्याताम् / गव्यति / गन्यते / नान्यति / नाव्यते / लव्यम्, अवश्यलाव्यम् / अक्य इति किम् ? उपोयते / औयत // 25 // अ० गावमिच्छति / गोरिवाचरति / नावमिच्छति / नौरिवाचरति / लूयते लव्यम् ‘य एच्चातः' (5 / 128) / अवश्यं लूयतेऽवश्यलाव्यम् ‘उवर्णादावश्यके' (5 / 1 / 19) इति ध्यण् ‘कृत्येऽवश्यमो लुक्' (3 / 2 / 138) इति अनुस्वारस्य लुग् / उपोयते 'वेग तन्तुसन्ताने' वे / उप / 'क्यः शिति' (3 / 4 / 70) 'यजादिवचेः किति' (4 / 1 / 79) यवृत् / उ / 'दीर्घश्च्चि यङ्' (4 / 3 / 108) इति दीर्घः / औयत / वे ह्यस्तनीत / क्य / वृत् / 'स्वरादेस्तासु' (4 / 4 / 31) इति वृद्धिः औ। क्यप्रत्ययवर्जनात् / यकारादिरपि प्रत्यय एव गृह्यते तेनेह न भवति-गोयूतिः, नौयानम् / कथं गन्यूतिः क्रोशद्वयम् ? अव्युत्पन्नशब्दोऽयम् / गवां यूतिरिति व्युत्पत्तिपक्षे तु पृषोदरादित्वात् भविष्यति / / 25 / / . ऋतो रस्तद्धिते // 1 // 2 // 26 // कारस्य यादौ तद्धिते परे रः स्यात् / पित्र्यम् / तद्धित इति किम् ? कार्यम् // 26 // अ० पितरि साधुः पित्र्यम् 'तत्र साधौ' (7 / 2 / 15) इति यः / पिता देवताऽस्य पित्र्यम् 'वाय्वतुपित्रुषसो यः' (6 / 2 / 109) इति यः / पितुरागतं पित्र्यम् ‘पितुर्यो वा' (6 / 3 / 151) इति यः / पितरः प्रयोजनमस्य पित्र्यम् ‘स्वर्गस्वस्तिवाचनादिभ्यो यलुपौ' (6 / 4 / 123) यः प्रत्ययः / क्रियते इति 'ऋवर्ण०' (5 / 1 / 17) इति ध्यण् // 26 / / . एदोतः पदान्तेऽस्य लुक् // 1 // 2 // 27 // एदोभ्यां पदान्ते वर्तमानाभ्याम् परस्याकारस्य लुक् स्यात् / तेऽत्र / पटोऽत्र / पदान्त इति किम् ? नयनम् // 27 // गोर्नाम्न्यऽवोऽझे // 1 // 2 // 28 //