________________ काव्यमाला। -~~ महाकविश्रीबितणविरचिता कर्णसुन्दरी। प्रथमोऽङ्कः। __अर्हन्नार्हसि मामुपेक्षितुमपि क्षामां त्वदथै तनुं किं नालोकयसे भविष्यति कुतः स्त्रीघातिनस्ते सुखम् / अङ्गैः काञ्चनकान्तिभिः कुरु परिष्वङ्गं सुपर्वाङ्गना लोकैरित्थमुदीरितः क्षितिधरस्थायी जिनः पातु वः // 1 // अपि च / संतापं शमयन्तु वस्त्रिविधमप्युडूलनानन्तरं . तिस्त्रस्ताः करतालिकाः पुररिपोर्निर्विघ्नसंध्यार्चनाः। . देव्याः शैलभुवः क्षणं मदयता दृष्टिं यदाकर्णना कौमारेण शिखण्डिना निबिडितक्रीडारवं नृत्यते // 2 // अपि च / वक्रेन्दोः सदृशी भविष्यति लिपिः कण्ठे नु कण्ठोचिता .. लक्ष्मीः किं कुचमण्डले कुचभुवः संवादि मध्यं नु किम् / इत्यादि क्रमशः कुतूहलरसप्रेमालसा दृष्टयः श्रीकान्तस्य जयन्ति दुग्धजलधेरभ्युल्लसत्यां श्रियि // 3 // ___ (नान्द्यन्ते) सूत्रधारः-कथं प्रभातसमयः / अपरशिखरिचूडाचुम्बि बिम्बं हिमांशोरिह हि विरहिणीनां याति शापैरिवास्तम् /