________________ 1.04 काव्यमाला। . भगवान्-प्रिये, किमत्र प्रष्टव्यम् / विदितमेव / यक्ष्मराजः कैश्चिदसाध्यरोगैः सहानुगतो विकुर्वाणो निर्मूलं छेत्तव्य इत्येतस्य मनोरथ इति तत एतस्मै योगसिद्धिमुपदिश्य निर्मितनिखिलरोगं ब्रह्मरन्ध्रस्थितचन्द्रमण्डलनिःष्यन्दमानामृताप्लुतशरीरं निजानन्दानुभवतुच्छीकृताखिलप्राकृतसु. खान्तरं सफलमनोरथमेनं कृतार्थयिष्यामि / देवी-(सहर्षम् / ) सरिसं खु एदं तुम्हकेरस्स भत्तवच्छलस्स / (क) भगवान-वत्स जीव, योगसिद्धिमुपदिशामि ते / / जीवः-भगवन् , को नाम योगः कीदृशी वा तस्य सिद्धिः / भगवान्-वत्स, श्रूयताम् / योगश्चित्तवृत्तिनिरोधः / चित्तं नामान्तःकरणम् / यच्चक्षुरादिकरणद्वारा बहिर्निगच्छद्विषयाकारेण परिणमति / यत्तादात्म्यापन्नो द्रष्टापि तद्रूपाकार एव परिभाव्यते / तदुक्तम् 'ध्यायन्त्यां ध्यायतीवात्मा चलन्त्यां चलतीव च / बुद्धिस्थे ध्यानचलने कल्प्येते बुद्धिसाक्षिणि // ' इति / 'ध्यायतीव लेलायतीव' इति श्रुतिः / तस्य वृत्तयो नाम कामः संकल्पो विचिकित्सा श्रद्धाश्रद्धा धृतिरधृतिौंधीरित्याद्याः श्रुतीरिता आन्तराः, बाह्याश्च शब्दस्पर्शादिविषयग्राहिण्यः / सत्त्वरजस्तमोरूपगुणत्रयात्मिकानां च तासां दैवासुरसंपद्रूपत्वेन द्वेधा विभाग उक्तो गीतायाम् -- 'अभयं सत्त्वसंशुद्धिर्ज्ञानयोगव्यवस्थितिः / दानं दमश्च यज्ञश्च स्वाध्यायस्तप आर्जवम् // ' इत्यादिर्दैवी संपत् / 'दम्भो दर्पोऽभिमानश्च क्रोधः पारुष्यमेव च' इत्यादिरासुरी संपत् / तत्र दैवी संपत्सात्त्विकी / आसुरी तु रजस्तमःप्रधाना / 'दैवी संपद्विमोक्षाय निबन्धायासुरी मता' / तासां च सर्वसामान्तरीणां बाह्यानां च चित्तवृत्तीनां निरोधो नाम स्वविषयेभ्यः प्रतिनिवर्त्य क्वचित्सगुणे निर्गुणे वा वस्तुनि चित्तस्य समवस्थानम् / तच्च दृढतरवैराग्यसत्कारनिरन्तरसेवनाभ्यां सबलेन लभ्यते / तदुक्तम् - (क) सदृशं खल्वेतद्युष्मादृशस्य भक्तवत्सलस्य /