________________ काव्यमाला / इति लीलया ब्रुवाणा समुद्गयुगलस्य विनिमयं कृत्वा / लक्षं क्षणादृहीत्वा जगाम निजवेश्म कङ्काली // 89 // अथ निवर्तितकृत्यां ज्ञात्वा तामागतां वणिग्भवनात् / शङ्खसुतं हर्म्यगता प्रोवाच कलावती विजने // 90 // त्वयि मे हृदयमकस्मादन्तः सक्तं बलान्न निर्याति / त्वं तु धनवान्विवाहं करिष्यसीत्येव मे शङ्का // 91 // दिनरमणीयः पुंसां जन्मजघन्यस्तु गेहिनीसङ्गः / / तदपि विवाहे मोहादविचारतरादराः पशवः // 92 // नित्यप्रसूतिहतसुस्थिरयौवनेषु / वेशोपचाररहितेषु मदोज्झितेषु / गोष्ठीविलासरसकेलिनिरादरेषु दारेषु का स्मररुचिः कलहाङ्कुरेषु // 93 // . जात्यैव कामिजनरञ्जनजीवितासु वेशोपचारनिरतासु ससौरभासु / कामप्रमोदममकासु सविभ्रमासु वेश्यासु कस्य न रतिः सततस्मितासु // 94 // कुरु मे प्रत्ययहेतोर्धनधारणपत्रिकां विवाहे [त्वम् / विहिता सैव तवास्ते मत्तगजस्याङ्कुशशिखेव // 95 // इत्युक्तः स रमण्या स्थूलतरोज्जासपत्रिकामलिखत् / नाम्ना विक्रमशक्तेर्नुपमहिषीभ्रातृपुत्रस्य // 96 // अथ शय्याभवनगतं प्रातः स्वयमेत्य कङ्काली / जामातरमिदमवदन्मिथ्यैव सखेदवदनेव // 97 // आसन्नयौवनस्त्वं दुहितुर्मे यौवनं त्वया प्रायः / क्षपितमलक्ष्यं स्त्रीणां गलति हि सहसैव तारुण्यम् // 98 // स्थिरयौवनाः प्रकृत्या पुरुषाः किल तालसालसंकाशाः / ह्यः कन्यकाद्य तरुणी प्रातस्रद्धा भवत्येव // 99 //