________________ ... 721 विषयः पृष्ठसया. | विषयः पृष्ठसङ्ख्या. क्षतायामलंकारः प्र गुणानां रसारम्भकत्वे - धानं न गुणः ... 714 संकराप्रसिद्धौ प्रमा. गुणैर्हि गुणभूतैरेवालंका णोपन्यासः ... 721 राःप्राय आरभ्यन्ते 714 गुणरसानां वाक्ये विनिरीतिषु गुणविभागः 714,715 वेशखर संकरव्यव. शब्दालंकारप्रधानो यथा 715 हारः ... ... 721 अर्थालंकारप्रधानो यथा 716 स गुणप्रधानादिभेदेन उभयालंकारप्रधानो यथा 716 षोढा ... ... रससंकरोऽपि चालंकार तेषु-गुणप्रधानो यथा ... 721 संकरवदेव रसप्रधानो यथा ... 722 भावरसाभासप्रशमानां उभयप्रधानो यथा ... 722 तिलतण्डुलादिप्रकारे उभयाप्रधानो यथा ... 722 ण संकरः षटूप्रका गुणाधिको यथा ... 723 रको भवति ... 717 रसाधिको यथा ... 723 तत्र-भावानां तिलतण्डुलप्र. रसालंकारसंकरोऽप्येतेन कारो यथा ... ... 717 व्याख्यातः ... 724 क्षीरनीरप्रकारो यथा 717 रसालंकारसंकरो द्विधा छायादर्शप्रकारो यथा 717 / नरसिंहप्रकारो यथा ... 718 रसप्रधानोऽलंकारप्रकुत्सायां कप्रत्यये प्रमा- . धानश्च ... ... 724 णोपन्यासः ... 718 तत्र-रतावुपमायाः संकरो तदुदाहरणं च... ... 719 यथा ... ... 724 . पांसूदकप्रकारो यथा... 719 रतावेव विपरीतोपमा चित्रवर्णप्रकारो यथा... 719 यथा ... ... 725 अथ रसगुणसंकरः ... 720 रतावेव पर्यायस्य यथा 725 यत्र-गुणरसानां वाक्ये रतावेव समाधियथा... 726 संनिवेशस्तत्र संकरव्यव. रतावेवार्थश्लेषस्य यथा 726 हारो न प्रवर्तते ... 720 / रतावेव पर्यायोख्र्यमा 726