________________ काव्यमाला। 692 हीनपात्रेषु शकारो यथा'पलिच्च ले लंबदशाकलाअं पावालअं शुत्तशदेण छतं / मंशं च खादं तुह ओट्टकाहिँ चुकुश्चकुथुक्कुचुकुचकुंति // 406 // ' प्रतीच्छ रे लम्बदशाकलापं प्रावारकं सूत्रशतेन छन्नम् / . मांसं च खादितुं तव ओष्ठकाभ्यां चुकुश्चकुथुक्कुचुकुथुकुंति // ] ललको यथा'कंबलिवालिएँ कत्ति कुडम्मल दन्ति धिद्धिलुद्धिएं मइवेआलसि / लत्तिंसोवरि जैग्गिरि तुमं सहिं खराविदुपोफैलि ण लेकीसि ण आगसि // 407 // ' [........... ...............] अमात्यादिरादिरासनार्हः पाषण्डादि पीठमर्दः / तयोरमात्येषु माल्यवान् यथा- . 'हा वत्साः खरदूषणत्रिशिरसो वध्याः स्थ पापस्य मे हा हा वत्स विभीषण त्वमपि मे कार्येण हेयः स्थितः / 1. 'जदिच्छशे' इति Bombay Sanskrit Series मुद्रिते मृच्छकटिके। पलिश्च ले' ग., 'पलिश्च ले' घ. 2. 'लम्बदशाविशालं' इति मुद्रिते मृच्छकटिके. 3. 'शुत्तशदेहि' इति मुद्रित मृच्छकटिके. 4. 'जुत्तं' इति मुद्रिते मृच्छकटिके, 'छत्रम्' क.ख. 5. 'खाद्' इति मुद्रिते मृच्छकटिके ख. 6. 'तह तुष्टि काहुँ' इति मुद्रिते मृच्छकटिके, 'तुह तुट्टि कार्दु' ख. ७.'चुहू चुहू चुक्कु चुहू चुहूत्ति' इति मुद्रिते मृच्छकटिके. 8. 'कंबलिवाणिए' क., 'कंबलवाणिए' ख., 'कंबलवालिए' ध. 9. 'कत्ति' क.ख. 10. 'कुटुंमलदन्ति' क.ख. 11. 'तुद्धिए' क.ख. 12. 'जग्गिरिक' क.ख. 13. 'पुप्फलि' ख. 14. 'लोकी' क.ख. 15. 'स्थितेः' इति मुद्रिते महावीरचरिते.