________________ विषयः . .पृष्ठसङ्ख्या. | विषयः पृष्ठसङ्ख्या. ग्रन्थगौरवभयात् तद्रूपेण रसस्य जन्मन्युक्वचित् कचिच्चोदा दाहरणम् ... 581 हियन्ते ... 577 | 11. गद्गदस्य लक्षणम् ... 581 2. हासस्य लक्षणम् ... 577 तद्रूपेण रसनिष्पत्ते. तद्रूपेण रसस्य भाव रुदाहरणम् ... 581 उदाहरणम् ... 577 | 12. खेदस्य लक्षणम् ... 581 3. शोकस्य लक्षणम् ... 578 तद्रूपेण रसस्य जन्मन्युतदपेण रसस्य निष्पत्त- . दाहरणम् 581 ____ रुदाहरणम् ... 578 13. वेपथोलक्षणम् 4. क्रोधस्य लक्षणम् ... 578 तद्रूपेण रसस्य जन्मन्युतद्रूपेण रसस्य निष्पत्ते. . . दाहरणम् . ... 581 रुदाहरणम् .... 578 / 14. विवर्णताया लक्षणम् ... 502 5. उत्साहस्य लक्षणम् ... 578.. .. तद्रूपेण रसस्य निष्पत्ता. तद्रूपेण रसस्य जन्मन्यु-... . . वुदाहरणम् ... 582 दाहरणम् ..... 578 | 15. अश्रुणी लक्षणम् ... 582 6. भयस्य लक्षणम् ... 579 | तद्रूपेण रसस्यानुबन्ध तद्रूपेण रसस्यानुबन्ध उदाहरणम् ... 582 : स्योदाहरणम् ... 579 | 16. प्रलयस्य लक्षणम् ... 582 7. जुगुप्साया लक्षणम् ... 579 तद्रूपेण रसस्य निष्पत्तातद्रूपेण रसस्यानुगम | वुदाहरणम् ... 582 उदाहरणम् ... 579 | 17. स्मृतेर्लक्षणम् -... 583H 8. विस्मयस्य लक्षणम् .... 580 तद्रूपेण रसस्यानुबन्ध. . तद्रूपेण रसनिष्पत्ते. उदाहरणम् ... 583 ___रुदाहरणम् ... 580 18. ऊहस्य लक्षणम् ... 583 9. स्तम्भस्य लक्षणम् . . ... 580 तद्रूपेण रसस्य निष्पत्ता. तद्रूपेण रसस्य पुष्टेरुदाह. 580 वुदाहरणम् .. ..... 583 1.. रोमाञ्चस्य लक्षणम् ... 580 | 19. अभिलाषस्य लक्षणम् ... 583