________________ 5 परिच्छेदः / सरखतीकण्ठाभरणम् / 635 अत्रैव पुरुषायितं यथा___'दरवेविरोरुजुअलासु मउलिअच्छीसु लुलिअचिउरासु / पुरिसाइअसीरीसु कामो पिआसु सज्जाउहो वसइ // 222 // " ईषद्वेपनीलोरुयुगलासु मुकुलिताक्षीषु लुलितचिकुरासु / पुरुषायितशीलासु कामः प्रियासु सज्जायुधो वसति / ] सर्वं सर्वत्र यथा'पोढमहिलाणं जं सुह सिक्खिरं तं रए सुहावेइ / जं जं अँसिक्खि णववरण तं तं घिई देव // 223 // [प्रौढमहिलानां यत्सुष्टु शिक्षितं तद्रते सुखयति / यद्यदशिक्षितं नवबंधूनां तत्तद्धृतिं ददाति // ] विप्रलम्भपरीष्टिष्वभियोगतः प्रेमपरीक्षा यथा 'हंहो कण्णुल्लीणा भणामि रे सुहअ किं पि मा जूर / णिज्जणपारद्धीसु तुए कहिं वि पुण्णेहिं लद्धोसि // 224 // हिहो कोल्लीना भणामि रे सुभग किमपि मा खिद्यस्व / निर्जनरथ्यासु त्वं कथमपि पुण्यैर्लब्धोऽसि // ] . प्रत्यभियोगतो यथा- . 'गोलाविसमोआरच्छलेण अप्पा उरम्मि से मुको / अणुअंपाणिहोस तेण वि सा गाढेमुबऊहा // 225 // ' गोदावरीविषमावतारच्छलेमात्मा उरसि तख मुक्तः / अनुकम्पानिर्दोष तेनापि सा गाहमुपगा। 1. बिहुराम' मुदितगापासत.क. 1. 'पुरिसादरीमु' इति वावासप्त०. 3. 'खए मुंहावेदि' क, रहए मुझवेदि 4. 'जं जेण' . 5. 'र' स. 6. 'मा शूर' क., 'मासुर'. 7. 'घरदी ., 'पाणी रच्छाए' इति ऐसीनानमाला. 8. 'कहं पि' ख. 9. 'माउसुबकडा' इति सथासम..