________________ 5 परिच्छेदः / सरखतीकण्ठामरणम् / अत्रैवालिङ्गनं यथा- - 'तावमणेई णं तहा चंदणपंको वि कामिमिहुणाणम् / - ".: जह दूसहे वि गिम्हे अण्णोण्णालिंगणसुहेल्ली // 213 // ' [तापमपनयंति न तथा चन्दनपङ्कोऽपि कामिमिथुनानाम् / यथा दुःसहेऽपि ग्रीष्मेऽन्योन्यालिङ्गनसुखम् // ] मानानन्तरे चुम्बनं यथा-.......... 'जह जह से परिउंबई मण्णुभरिआई णिहुवणे दइओ। * अच्छीइं उवरि उवरि तह तह भिण्णाई विगलंति // 214 // " [यथा यथास्याः परिचुम्बति मन्युभरितानि निधुवने दयितः / अक्षीण्युपर्युपरि तथा तथा भिन्नानि विगलन्ति // ]. अत्रैवालिङ्गनं यथा.., 'माणदुर्भापरुसपवणस्स मामि सवंगणिब्बुदिअरस्स / उवऊहणस्स. भदं रइणाडअपुवरंगस्सः // 215 // [मानद्रुमपरुषपवनस्य मातुलानि सर्वाङ्गनिर्वृतिकरस्य / ___ उपगृहनस्य भद्रं रतिनाटकपूर्वरङ्गस // ] प्रवासानन्तरे चुम्बनं यथा- . 1 : 'केनचिन्मधुरमुल्बणरागं बाष्पंतप्तमधिकं विरहेषु / .. ओष्ठपल्लवमपास्य मुहूर्त सुभ्रवः सरसमक्षि चुचुम्बे // 216 // ' करुणानन्तरमालिङ्गनं यथा.: चन्द्रापीडं सा च जग्राह कण्ठे कण्ठस्थानं जीवितं च प्रपेदे। तेनापूर्वी सा समुल्लासलक्ष्मीमिन्दं स्पृष्ट्वा सिन्धुवेलेव भेजे 217' : :1. वि' क.ख. नास्ति.. 2. गाथासप्तशत्यां 'सुखकेलिः' इति च्छाया। देशीना. ममालायां तु 'सुहे सुहेलीअ' इति, सुहेली सुखम् सुहल्लीत्यन्ये' इति टीका च. 3. पडिउंबइ. ख. 4: 'मानदुम' घ.५: गाथासप्त अवऊहणस्स! इति, 'अवगृह नस्य इति च्छाया चः ६."प्रवासानन्तरं क.ख. ... ... 1:5 0