________________ 5 परिच्छेदः / सरखतीकण्ठाभरणम् / / 607 तेषु स्त्रीणां ललितकोपो भामो यथा___ 'भ्रूभेदिभिः प्रकम्पौष्ठुर्ललिताङ्गुलितर्जनैः।। * यत्र कोपैः कृता स्त्रीणां संप्रसादार्थिनः प्रियाः // 107 // प्रियापराधजन्मा दुःखोत्पीडो मन्युर्यथा'धणुओवप्पणवल्लरिविरइअकण्णावअंसदुप्पेच्छे / वाहगुरुआ णिसम्मइ वाहीएअ बहुमुहे दिही // 108 // * [धनुधन्वपनवल्लरीविरचितकर्णावतंसदुष्प्रेक्ष्ये / बाष्पगुरुका निशाम्यति बाध्या वधूमुखे दृष्टिः // ] नन्वियमीर्ष्या कमान्न भवति, नात्र मानदानामर्षमात्रं विवक्षितमपि तु तज्जनितो दुःखातिशय इति // प्रियादिषु व्याजनिन्दोत्प्रासो यथा'पहवंति चिअ पुरिसा महिलाणं किं थ सुहअ विहिओसि / अणुराअणोलिआए को दोसो आहिजाईए // 109 // [प्रभवन्त्येव पुरुषा महिलानां किमत्र सुभग विहितोऽसि / अनुरागनोदितायाः को दोष आभिजात्यायाः // ] हासस्य यद्यप्युपहासादयो भेदाः संभवन्ति तथापि विहसितेन तेषां संग्रहादीषन्न्यूनाधिकमिति यस्तद्भेदा उदाहियन्तेतत्रेषद्धसितं स्मितं यथा 'पुष्पं प्रवालोपहितं यदि स्या.. मुक्ताफलं वा स्फुटविद्रुमस्थम् / 1. 'ललितः कोपाभावो यथा' क.ख. 2. 'वाहगरई' क.ख. 3. 'निसम्म' घ. 4. 'मानदानामर्षणमात्रविवक्षा' क.ख. 5. 'वि' क. 6. 'खु' क.ख. 7. 'लोल्लिआए' क.ख. 8. 'भपहजाइए' क., 'आहिजाइए' ख. 9. 'उपसंग्रहात्' ख. 10. 'प्रयस्त्रिंशद्भेदाः' घ.