________________ विषयः पृष्ठसङ्ख्या. | विषयः पृष्ठसङ्ख्या. .. काञ्चीयमक एवाव्यपेता लिङ्गश्लेषोऽपि प्रकृति श्लेषस्थानयमकभेदे सूक्ष्म स्तस्योदाहरणम् ... 222 व्यपेतस्योदाहरणम् 216 / सोद्भेदो निरुद्भेदश्चेति प्रत्यपादयमककथनप्रतिज्ञा ... 217 यंश्लेषो द्विविधस्तयोरातत्र-अव्यपेतभेदेषु प्रथमपाद यस्योदाहरणम् ... 222 योरावृत्तेरुदाहरणम् 217 द्वितीयस्य निरुद्धदस्योदाह. 223 , द्वितीयतृतीययोः , , 217 भिन्नजातीययोरभिन्नजाती. ,, तृतीयचतुर्थयोः , , 217 ययोश्चेति विभक्तिश्लेषो बपेतमेदेषु प्रथमतृतीययोः , 218 द्विविधस्तयोराद्यस्योदाहप्रथमचतुर्थयोः रणम् ... 223 // 218 , द्वितीयचतुर्थयोः , , 218 द्वितीयस्याभिन्नजातीयस्योदा हरणम् अर्धाभ्यासः समुद्रस्त्रस्य व्यपेता ... 2 सोद्भेदो निरुद्भेदश्चेति वचनअपेतोभयात्मभेदेन त्रयो श्लेषोद्विविधस्तयोः सोद्भेद. भेदाः ... 218 स्थोदाहरणम् ... 224 तेषु-व्यपेतोदाहरणम् ... 219 द्वितीयस्य निरुद्भेदस्योदाह० 224 अव्यपेतोदाहरणम् ... 219 पदश्लेषोदाह. ... 225 व्यपेताव्य पेतोदाहरणम् 219 वर्णश्लेषोऽपि पदश्लेष एव महायमकलक्षणम् ... 219 * तस्योदाहरणम् ... 225 तत्र-अव्यपेनभेदे प्रथमस्य संस्कृतप्राकृतभाषाश्लेषोदामहायमकस्योदाहरणम् 220 हरणम् ... 226 व्यपेतभेदे द्वितीयस्य महा. | भूतसंस्कृतभाषाश्लेषोदाह. 227 यमकस्योदाहरणम् 220 | 15. अनुप्रासलक्षणम् ... 228 अव्यपेतभेदे आद्यस्य पुन• . अनुप्रासस्य षड् भेदाः 229 * रभ्यासस्तस्योदाह. 221 तेषु श्रुत्यनुप्रासस्य प्राधा१४. श्लेषलक्षणम् ... 221 न्यम् ... 229 * श्लेषस्य षड् भेदाः ... 221 प्रतिभानवतः कवेः पुण्यै तेषु-प्रकृतिश्लेषोदाहरणम्' 221 / रसुप्रास वाग्देवी संसमा