________________ विषयः पृष्ठसङ्ख्या. विषयः पृष्ठसङ्ख्या. प्राम्यस्य गुणत्वम्, वर्णनायामतिमात्रस्य गुणत्व सोदा. . ... 125 उदाहरणम् ... 132 असमस्तस्य गुणत्वम्, परुषस्य गुणत्वम्, ___ सोदा. . ... 125 सोदा. ... 133 अनियूंढस्य गुणत्वम्, विरसस्य गुणत्वम्, सोदा० ... 126 / सोदा. अनलंकारस्य गुणत्वम्, / सोदा० ... 137 अधिकोपमस्य गुणत्वम्, 17. वाक्यार्थदोषाणां गुणीभावा. सोदा० ... 134 भिधानम् ... 127 // असदृशोपमस्य गुणत्वम्, तत्र-अपार्थस्य गुणत्वम् , . सोदा. ... 134 सोदा० ... 128 अप्रसिद्धोपमस्य गुणत्वम् , अप्रयोजनस्य गुणत्वम्, सोदा० ... 135 - सोदा० ... 128 ___. निरलंकारस्य गुणत्वम् , गतार्थस्य गुणत्व उदा. सोदा० ... 135 हरणम् अश्लीलस्य गुणत्वम्, एकार्थस्य गुणत्वम्, सोदा० ... 136 सोदा. देशकालकलालोकन्यायागसंदिग्धस्य गुणत्वम्, मानां निर्देशः, तद्विरोधेन सोदा० ... 130 .. विरुद्धस्य दोषत्वेऽपि कदा. अपक्रमस्य गुणत्वम्, सोदा.. ... 130 चिगुणत्वम् ... 136 खिन्नस्य गुणत्वम्, तत्र-देशविरुद्धस्य गुणीसोदा.... ... 131 भाव उदाहरणम् ... 137 अतिमात्रस्य गुणत्वम्, कालविरुद्धस्य , 137 सोदा.. .... 132 लोकविरुद्धस्य ," उदाहरणान्तरम् ..... 132 युक्तिविरुद्धस्य ,, , 135 वार्तेऽतिमात्रस्य गुणत्व उदा- औचित्यविरुद्धस्य,, , 18 ... हरणम् ....... 132 / वचनविरुद्धव , , 138 67