________________ (57) ग्भ्यः ।गोदुहः गोदुहोः गोदुहाम् ।गोदुहि गोदुहोः गोधु २क्षु, षु। हे गोधुक् गोधुग् गोदुहौ गोदुहः // हकारान्तो मधुलिहाब्दः हो धुट्-पदान्ते / 2 / 1 / 82 / - धुटि प्रत्यये पदान्ते च हकारस्य ढादेशः स्यात् / मधुलिट् मधुलिड् मधुलिहौ मधुलिहः / मधुलिहं मधुलिहौ मधुलिहः / मधुलिहा मधुलिड्भ्यां मधुलिभिः / मधुलिहे मधुलिड्म्यां मधुलिड्म्यः / मधुलिहः मधुलिड्भ्यां मधुलिड्भ्यः / मधुलिहः मधुलिहोः मधुलिहाम् / मधुलिहि मधुलिहोः मधुलिट्सु मधुलिठ्सु / हे मधुलिट् मधुलिड् हे मधुलिहौ हे मधलिहः // तत्त्वमुशब्दःतत्त्वमुड्कसि इति स्थिते मुह-द्रुह-ऽणुह-ष्णिहो वा / 2 / 1 / 04 / एषां हकारस्य धुटि प्रत्यये पदान्ते च घादेशो वा स्यात् / पक्षे ढत्वम् / तत्त्वमुक्, तत्त्वमुग, तत्त्वमुट् , तत्त्वमुड् तत्त्वमुहौ तत्त्वमुहः। तत्त्वमुहं तत्त्वमुहौ तत्त्वमुहः / तत्त्वमुहा तत्त्वमुग्भ्या, तत्त्वमुड्भ्यां तत्त्वमुग्भिः, तत्त्वमुभिः। तत्त्वमुहे तत्त्वमुग्भ्यां तत्त्वमुड्भ्यां तत्त्वमुग्भ्यः तत्त्वमुड्भ्यः। तत्त्वमुहः तत्त्वमुग्भ्यां,तत्त्वमुड्भ्यां तत्त्वमुग्भ्यः तत्त्वमुड़धः / तत्त्वमुहः तत्त्वमुहोः तत्त्वमुहाम् ।तत्त्वमुहि तत्त्वमुहोः तत्त्वमुक्षु, पु,मुट्सु,मुसु / हे तत्त्वमुक्, मुंग्, मुट् , मुड् तत्त्वमुहौ - तत्त्वमुहः // मित्रद्रुह्शब्दस्य तु मित्रध्रुक् मित्रध्रुग् मित्रध्रुट मित्रघ्डू