SearchBrowseAboutContactDonate
Page Preview
Page 766
Loading...
Download File
Download File
Page Text
________________ अर्थणि उपयाचने पदणि * गतो संग्रामणि युद्धे शर, वीरणि विक्रान्ती सत्रणि संदानक्रियायाम् स्थूलणि परिबृंहणे गर्वणि माने गृहणि ग्रहणे कुहणि विस्मापने युजण् संपर्चने लीण् द्रवीकरणे .. पृ. 182 प्रीगणु तर्पणे धूग्ण कम्पने वृग्ण आवरणे जण् वयोहानौ चीक, शीकण आमर्षणे मार्गण अन्वेषणे प्रचण् सम्पर्चने रिचण् वियोजने च. बचण भाषणे ( 455) अर्चिण पूजायाम् वृनैण् वर्जने मृनौण शौचालङ्कारयोः कठुण शोके क्रथ, अर्दिण् हिंसायाम् पृ. 183 वदिण भाषणे छदण् अपवारणे आङः. सदण् गतो मानण् पूजायाम् तपिण् दाहे आप्लण् लम्भने ईरण क्षेपे मृषिण तितिक्षायाम् शिषण असर्वोपयोगे. धृषण प्रप्तहने हिसुण हिंसायाम् गर्हण विनिन्दने षहण मर्षणे इति चुरादिगणः।
SR No.004395
Book TitleDharmdipika Vyakaranam
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherYashovijay Jain Granthmala
Publication Year1925
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy