________________ प्णुहोच उद्दिरणे ष्णिहौच प्रीती घूऔच प्राणिप्रसवे दूच् परितापे दीच् क्षये धींच् अनादर मींच् हिंसायाम् लींच् श्लेषणे डीच् गतौ बींच् वरणे पीड पाने ईच् गतौ प्रींच् प्रीतौ युजिच् समाधौ सृजिच् विसर्गे वृतूचि वरणे पदिच् गौ पृ. 127 विर्दिच सत्तायाम् (442) | सिदिच् दैन्ये युधिंचू संप्रहारे अनो रुधिंच कामे बुधि, मनिच ज्ञाने अनिच् प्राणने | जनैचि प्रादुर्भावे . पृ. 128 दीपैचि दीप्तौ तपिंच ऐश्वर्ये वा पूरैचि आप्यायने घुरैङ्, जूचि जरायाम् धूरैङ्, गूरैचि गतौ सूरैचि स्वरायाम् घुरादयो हिंसायाम् च चूरैचि दाहे क्लिशिच् उपतापे लिशिंच अल्पत्वे काशिच दीप्तौ ..पृ. 129 . शकींच् मर्षणे शुगैच् तिभावे