________________ (440) प्युसच् दाहे. पह, पहच् शक्ती पुषच पुष्टौ / पाँच अन्तकमणि ब्रीडचू लज्जायाम् नृतैच नर्तने कुथच् पूतिभावे पुथच हिंसायाम् गुधच् परिवेष्टने रापंच वृद्धौ व्यधंच ताडने क्षिपंच प्रेरणे पुष्पच् विकसने तिम, तीम, ष्टिम, टीमच् आर्द्रमावे पिवूच उतौ उचच् समवाये लुटच विलोटने विदांच गात्रप्रक्षरणे क्लिदौच, आर्द्रभावे जिमिदाच स्नेहने निविदाच मोचने च क्षुधंच बुभुक्षायाम् शुधंच शौचे क्रुधंच कोपे षिधूंच् संराद्धौ ऋधूच् वृद्धौ पृ. 120 गृधूच अभिकालायाम् रघौच हिंसासराध्ध्योः तृपौच प्रीती हुपौच् हषमोहनयोः / कुपच क्रोधे .. श्रिवच गतिशोषणयोः ष्ठिवू लिवूच निरसने इषच गतो ष्णसूच् निरसने क्नसूच वृति-दीप्त्योः नसैच भये