SearchBrowseAboutContactDonate
Page Preview
Page 746
Loading...
Download File
Download File
Page Text
________________ (435) क्षुमि सन्चलने गमि, तुमि हिंसायाम् सम्भूङ् विश्वासे भ्राङ, सुङ् अवस्त्रंसने ध्वसूङ् गतौ च वृतूङ् वर्तने . पृ. 79 स्यन्दौङ् स्रवणे वृधूङ् वृद्धौ शृधूङ् शब्दकुत्सायाम् कृपौङ् सामर्थे त द्युतादयः। पृ. 80 ज्वल दीप्तौ कुच सम्पर्चनकौटिल्य प्रतिष्टम्भविलेखनेषु पत्ल. गतौ मये विलोडने पलं विशरणगत्यवसादनेषु शदलं शातने पृ. 81 बुध अवगमने टुवम् उद्गिरणे भ्रमू चलने क्षर संचलने चल कम्पने जल घात्ये टल, ट्वल वैक्लव्ये ष्ठल स्थाने हल विलेखने णल गन्धे बल प्राणनधान्यावरोधयोः पुल महत्त्वे कुल बन्धुसंस्स्यानयोः पल, फल, शल गतौ पृ. 82 हुल हिंसासंवरणयोश्च क्रुशं आह्वानरोदनयोः | कस गतौ रुहं जन्मनि | रमि क्रीडायाम्
SR No.004395
Book TitleDharmdipika Vyakaranam
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherYashovijay Jain Granthmala
Publication Year1925
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy