________________ (433) 4 ईहि चेष्टायाम् अहि तर्के गाहोङ् विलोडने ग्लाहौङ ग्रहणे दक्षि शैध्यू च शिक्षि विद्योपादाने भिक्षि याञ्चायाम् दीक्षि मौण्ड्येज्योपनयननियमत्रतादेशेषु इक्षि दर्शने इत्यात्मनेपदिनः। धृग् धारणे डुयाग यान्चायाम् डुपची पाके पृ. 70 राजृग् टुभ्रानि दीप्तौ भनी सेवायाम् रञ्जीं रागे रेट्ग परिभाषण-याचनयोः वेणग् गति-ज्ञान-चिन्तानिशामन-वादित्रग्रहणेषु चतेग याचने प्रोग् पर्याप्तौ .. अयोभयपदिनः। श्रिम सेवायाम् गींग प्रापणे इंग् हरणे मिथग् मेधाहिंसयोः मेथून संगमे च चदेग् याचने उबुन्दग् निशामने णिग, णेग् कुत्सासंनिकर्षयोः मिग्, मेहग मेधाहिंसयोः | मेघग संगमे च भुंग भरणे जुडंग करणे 28