________________ (431) श्रथुङ् शैथिल्ये प्रथुङ् कौटिल्ये कस्थि श्लाघायाम् श्विदुङ् श्वैत्ये वदुङ् स्तुत्यभिवादनयोः भदुङ सुखकल्याणयोः स्पदुङ् किञ्चिच्चलने . क्लिदुङ् परिदेवने पचुङ व्यकतीकरणे . एजङ, भेजङ , भ्रानि दीप्तौ इजुङ् गतौ ऋजि गतिस्थानाननोजनेषु ऋजुङ्, भृनैङ् भर्जने तिजि क्षमानिशानयोः एठि, हेठि विबाधायाम् मठुङ्, कठुङ् शोके मुठुडू पलायने अठुङ्, पडुङ् गतौ हुड्डुङ्, पिडुङ् संघाने तडुङ् ताडने शडुङ् रुजायां च हिडुङ् गतौ च घिणुङ्, घुणुङ्, घृणुङ् ग्रहणे पणि व्यवहार-स्तुत्योः मुदि हर्षे ददि दाने हदि पुरीषोत्सर्गे ध्वदि, स्वर्दि, स्वादि आस्वादने उर्दि मान-क्रीडनयोश्च षूदि क्षरणे पदि कुत्सिते शब्दे स्कुदुङ् आप्रवणे एधि वृद्धौ स्पर्धि संघर्षे / गाधङ् प्रतिष्ठालिप्साग्रन्थेषु यतैङ् प्रयत्ने गुतृङ्, जुतृङ् भासने नाथङ् उपतापैश्वर्याशीःषु च