________________ (210) अचाकीर्ताम् अचाकरुः / चाकराञ्चकार / चाकीर्यात् / चाकरिता, चाकरीता / चाकरिष्यति, चाकरीष्यति / अचाकरिष्यत् , अचाकरीष्यत् / अचाकारीत् / तृ-तातरीति, तातति तातीतः / तातीर्यात् / तातरीतु, तातर्तु / अतातरीत् , अतातः / तातराञ्चकार / तातीर्यात् / तातरीता, तातरिता / तातरीष्यति, तातरि. ष्यति / अतातारीत् / ऋ- यङ्लुपि द्वित्वे पूर्वस्य ऋतोऽत्त्वे 'रिरौ चलुपि' इति रागमे अर इति रूपम् ; रि री आगमे च अरिऋ, अरीऋ तत्र -- पूर्वस्यास्वे स्वरे' इतीयादेशे अरियू / अत्र केचिदियादेशं नेच्छन्ति इति यत्वे अर्य इति रूपं भवति ततो विभक्तिः / स्वमते तु अर-अरिय-इत्येतयोः विभक्तौ रूपाणि लिख्यन्ते अररीति, अरर्ति अरतः।, अन्ति प्रत्यये अर+अन्ति इति स्थिते -- इवर्णा देः' इति रत्वे ' रो रे लुक् ' इति रो लुकि पूर्वस्य दीर्घत्वे च आरति / अररीषि, अरर्षि अरथः अरथ / अररीमि, अरर्मि अरवः अरमः / अयात् अरयाताम् अर॒युः / अररीतु, अरर्तु, अस्तात् अर॒ताम् आरतु / अरहि, अरृतात् असृतम् अर॒त / अरराणि अरराव अरराम / आररीत् , आरः आरताम् आररुः / आररीः, आरः आरतम् आरत / आररम् आरव आरम / अरराञ्चकार, अरराम्बभूव, अररामास / आरियात् / रिः शक्याशीर्ये' इति रिः ‘रो रे लुक् ' इति लुग्दीघौ च / अररिता / अररिष्यति / आररिष्यत् / आरारीत् आरारिष्टाम् आरारिषुः / आरारी: आरारिष्टम् आरा