SearchBrowseAboutContactDonate
Page Preview
Page 477
Loading...
Download File
Download File
Page Text
________________ (166 ) ममडिथ / मर्डिता / अमर्डीत् / श्रन्थश् मोचनप्रतिहर्षयोः / श्रथ्नाति / श्रथ्नातु / श्रयान / शश्रन्थ ‘वा श्रन्थग्रन्थोन्लक् च ' अनेन अवित्परोक्षासेट्यवोर्वा तद्योगे नो लुक् न च द्विः इति श्रेथतुः, शश्रन्थतुः / श्रेथुः, शश्रन्थुः / श्रेथिथ, शश्रन्थिय / श्रथ्यात् / श्रन्थिता / अश्रन्थीत् / मन्थश् विलोडने / मथ्नाति / मथ्नातु / मथान / अमथ्नात् / ममन्थ / मथ्यात् / मन्थिता / अमन्थीत्। ग्रन्थश् संदर्भ ग्रंथ्नाति / अथ्नीयात् / प्रथ्नातु / ग्रथान / अग्रथ्नात्। जग्रन्थ जग्रन्थतुः, ग्रेथतुः जग्रन्थुः, ग्रेथुः / जग्रन्थिथ, ग्रेथिथ / प्रथ्यात् / ग्रन्थितासि / ग्रन्थिष्यति / अग्रन्थिष्यत् / अग्रन्थीत् / कुन्थश् संक्लेशे / कुथ्नाति / कुथान / चुकुन्थ / कुथ्यात् / कुथ्निता / अकुन्थीत् / मृदश् क्षोदे / मृद्नाति / मृनातु मृदान / ममर्द ममृदतुः / मर्दिता / अमर्दिष्यत् / अमर्दीत् / गुधश् रोषे / गुध्नाति / गुधान / जुगोध / गोधिता / अगोधीत् / बन्धंश् बन्धने / बध्नाति / बध्नीयात् / बध्नातु / बधान / अबध्नात् / बबन्ध / बबन्धिथ / बबन्ध / बन्दधासि / भन्त्स्यति / अभन्तस्यत् / अमान्त्सीत् अबान्दधाम् अभान्त्सुः / णम तुभश् हिंसायाम् / नम्नाति / नभान / ननाभ नेमतुः नेभुः / नेभिथ / नभिता / अनाभीत् / तुभ्नाति / तुभान / तुतोभ तुतुभतुः तुतुभुः / तोभिता / अतोभीत् / क्लिशौर. विबाधने / क्लिश्नाति / क्लिश्नातु / क्लिशान / चिक्लेश / क्लिश्यात् / क्लेशिता, क्लेष्टा / क्लेशिष्यति, क्लेक्ष्यति / अक्लेशीत्, अक्लिक्षत् /
SR No.004395
Book TitleDharmdipika Vyakaranam
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherYashovijay Jain Granthmala
Publication Year1925
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy