________________ (199) अथ क्रयादिगणः। शानुबन्धाः क्रयादयः / डुक्रींग्श् द्रव्यविनिमये / विनिमयः परिवर्तः / क्रयादेः।३।४। 79 / ___क्रयादेः कर्तरि विहिते शिति भा भवति / क्रीणाति 'एषामीर्व्यञ्जनेऽदः ' क्रीणीतः 'नश्चातः ' क्रीणन्ति / क्रीणासि कीणीयः क्रीणीथ / क्रीणामि क्रीणीवः क्रीणीमः / क्रीणीते कीणात क्रीणते / क्रीणीषे क्रीणाथे क्रीणीध्वे / क्रीणे क्रीणीवहे क्रीणीमहे / क्रीणीयात् क्रीणीयाताम् क्रीणीयुः / क्रीणीत कीणीयाताम् क्रीणीरन् / क्रीणातु, क्रीणीतात् क्रीणीताम् क्रीणन्तु / क्रीणीहि क्रीणीतम् क्रीणीत / क्रीणानि क्रीणाव क्रीणाम / क्रीणीताम् क्रीणाताम् क्रीणताम् / क्रीणीष्व क्रीणाथाम् क्रीणीध्वम् / क्रीणै क्रीणावहै क्रीणामहै। अक्रीणात् अक्रीणीताम् अक्रीणन् / अक्रीणाः अक्रीणीतम् अक्रीणीत / अक्रीणम् अक्रीणीव अक्रीणीम / अक्रीणीत अक्रीणाताम् अक्रीणत / अक्रीणीथाः अक्रीणाथाम् अक्रीणीध्वम् / अक्रीणि अक्रीणीवहि अक्रीणीमहि / चिक्राय चिक्रियतुः चिक्रियुः / चिक्रिये। क्रीयात् / ऋषीष्ट / क्रेतासि / क्रेतासे / वेष्यति / वेष्यते / अक्रेष्यत् / अक्रेष्यत / भनषीत् / अष्टाम् अक्रैषुः / अक्रेष्ट अवेषाताम् अक्रेषत / पिंगश बन्धने / सिनाति / सिनीते / सिनीयात् / सिनीत /