________________ (145) खोरिता / अखोरीत् / घुरत भीमार्थशब्दयोः / घुरति / जुघोर / घोरिता / अघोरीत् / पुरत् अग्रगमने / पुरति / पुपोर / पूर्यात्। पोरिता / अपोरीत् / मुरत् संवेष्टने / मुरति / मुमोर / मोरिता / सुरत् ऐश्वर्यदीप्त्योः / स्फर स्फलत् स्फुरणे / इलत् गतिस्वप्नक्षेपर णेषु / इलति / ऐलत् / इयेल ईलतुः ईलुः / इल्यात् / एलिता / एलिष्यति / ऐलीत् / चलत् विलसने / चलति / अचलत् / चचाल / चलिता / अचालीत् / चिलत् वसने / चिलति / चिचेल में चेलिता / अचेलीत् / विलत् वरणे / विलति / विवेल / वेलिता। अवेलीत् / मिलत् श्लेषणे / मिलति / अमिलत् / मिमेल लिमिलतुः मिमिलुः / मेलिता। मेलिष्यति / अमेलीत् / स्पृशंत् संस्पर्शे / स्पृशति / स्पृशेत् / अस्पृशत् / पस्पर्श पस्पृशतः पस्पृशुः / स्पृश्यात् / स्प्रष्टा, स्पर्टी / स्प्रक्ष्यति, स्पर्ध्यति / अस्प्रक्ष्यत् , अस्पीत् / अस्प्राक्षीत् अस्प्राष्टाम् अप्राक्षुः / अस्पाक्षीत् अस्पार्टाम् अस्पाक्षुः / पक्षे सकि अस्पृक्षत् अस्पृक्षताम् / रुशं रिशंत् हिंसायाम् / रुशति / अरुशत् / / रुरोश / रोष्टा / रोक्ष्यति। अरोक्ष्यत् / अरुक्षत् अरुक्षताम् अरुक्षन् / रिशति / अरिशत् / रिरेश / रिश्यात् / रेष्टा / रेक्ष्यति / अरेक्ष्यत् / अरिक्षत् / विशंत् प्रवेशने / विशति / विशतु / अविशत् / विवेश विविशतुः विविशुः / विवेशिथ / विश्यात् / वेष्टा / वेक्ष्यति / भनेत्यत् / अविक्षत् अविक्षताम् अविक्षन् / मृशंत् आमर्शने / मृशति / अमृशत् / ममर्श ममर्शिय, मम्रष्ठ / मृश्यात् / म्रष्टा, ___ 10