________________ (143) अविच्छाथत् / विच्छायाञ्चकार, विच्छायाम्बभूव, विच्छायामास / पले विविच्छ / विच्छाय्यात् , विच्छ्यात् / विच्छायिता, विच्छिता / विच्छायिष्यति, विच्छिष्यति / अविच्छायिष्यत् , अविच्छिष्यत् / अविच्छायीत् , अविच्छीत् / उछैत् विवासे उच्छति / उच्छेत् / उच्छतु / औच्छत् / उच्छाञ्चकार, उच्छा-- म्बभूव, उच्छामास / उच्छ्यात् / उच्छिता / औच्छीत् / प्रछत् झीप्सायाम् / स्वृति पृच्छति / पृच्छेत् / पृच्छतु / अपृच्छत् / पप्रच्छ पप्रच्छतुः पप्रच्छुः / पप्रच्छिथ, पप्रष्ठ / पृच्छ्यात् / प्रष्टा / प्रक्ष्यति / अप्रक्ष्यत् / अप्राक्षीत् अप्राष्टाम अप्राचः / ऊजत् आजवे / सृजत् विसर्गे। सृजति / सृजेत् / सृजतु / असृजत् / ससर्ज ससृजतुः ससृजुः / ससर्जिथ, सनष्ठ / सृज्यात् / स्रष्टा / स्त्रक्ष्यति / अस्त्रक्ष्यत् / अस्राक्षीत् अस्राष्टाम् अस्राक्षुः / रुनोत् भङ्गे / रुजति / अरुजत् / रुरोज / रुन्यात् / रोक्ता / सेक्ष्यति / अरौक्षीत् / भुनोत् कौटिल्ये / भुजति / अभुजत् / बुभोज / अभोक्षीत / टुमस्जोंत् शुद्धौ / मज्जति / अमज्जत् / ममज ममज्जतुः ममन्जुः / ममजिथ, ममष्ठ / मज्यात् / __ मस्जे सः / 4 / 4 / 110 / . मस्जेः स्वरात् परस्य धुडादौ प्रत्यये परे नोऽन्तो भवति / मक्तामि / मझ्यति / अमझ्यत् / अमामीत् अमाङ्क्ताम् असाक्षुः / जर्ज अर्थात् परिभाषणे / उझत् उत्सर्गे जुडत् गतौ / जुडति / अजोडीत् / कडत मदे / कडति / अकाडीत् , अकडीत् /