________________ ( 135) अस्मृणोत् / सस्मार सस्मरतुः सस्मरुः / सस्मर्थ / स्मर्यात् / ‘स्मर्ता / स्मरिष्यति / अस्मरिष्यत् / अस्मार्षीत् / शक्लंट शक्तौ / शक्नोति / अशक्नोत् / शशाक शेकतुः शेकुः / शेकिथ, शशक्य / शक्यात् / शक्तासि / शक्ष्यति / अशक्ष्यत् / अशकत् अशकताम् अशकन् / तिक तिग षघट् हिंसायाम् / / तिक्नोति / अतिक्नोत् / तितेक / अतेकीत् / तिग्नोति / तितेग / अतेगीत् / सध्नोति / सघ्नुयात् / सघ्नोतु / असघ्नोत् / ससाघ सेवतुः सेयुः। सेघिय / सत्र्यात् / सघिता / सघिष्यति / असघिध्यत् / असाघीत् , असघीत् / राधं साधंट संसिद्धौ / राध्नोति राध्नुतः राध्नुवन्ति / राध्नोषि राध्नुथः राध्नुय / राध्नोमि राध्नुवः राध्नुमः / राध्नुयात् / राध्नोतु / अराध्नोत् / रराध रेधनुः रेधुः / रेधिथ रेधथुः रेध / राध्यात् / राद्धा। रात्स्यति / अरात्स्यत्। अरात्सीत् अराद्धाम् अरात्सुः / सानोति / साध्नुयात् / साध्नोतु / असाध्नोत् / ससाध / साध्यात् / साधा / सात्स्यति / असात्म्यत् / असात्सीत् असाद्धाम् असात्सुः / ऋधूट वृद्धौ / ऋनोति / आर्नोत् / आनर्ध आन्धतुः आन्धुः / ऋध्यात् / अर्धिता / अर्धिष्यति / आर्धिष्यत् / आधीत् / आप्लंट् व्याप्तौ। आप्नोति / आप्नुयात् / आप्नोतु / आप्नोत् / आप आपतुः आपुः / आपिथ। आप्यात् / आप्ता / आस्यति / आप्स्यत् / लदित्त्वादङि आपत् आपताम् आफ्न् / आपः / तृपः प्रीणने / तृप्नोति / अतृप्नोत् / ततर्प ततृपतुः ततृपुः /