________________ ( 133) धोष्यते, धविष्यते / अधोष्यत् , अधविष्यत् / अधोष्यत, अधदि'ध्यत / अधावीत् , अधौषीत् / अधविष्ट, अधोष्ट / स्तूंगट * आच्छादने / स्तृणोति / स्तृणुते / अस्तृणोत् , अस्तृणुत / तस्तार 'संयोगादर्तेः' तस्तरतुः तस्तरुः / तस्तथ / तस्तरे तस्तराते तस्तरिरे / ' क्ययङाशीर्ये ' इति गुणे स्तर्यात् / ___ संयोगादतः / 4 / 4 / 37 / धातोः संयोगात् परो य ऋकारस्तदन्तात् परयोरात्मनेपदविषययोः सिजाशिषोरादिरिड् वा भवति / स्तरिषीष्ट, स्तृषीष्ट / स्तर्तामे / स्तरियाते / स्तरिष्यते / अस्तरिष्यत् / अस्तरिष्यत / अस्तापीत् अस्ताम् अस्तायुः / आत्मनेपदे इटपक्षे अस्तरिष्ट अस्तरिपाताम् अस्तरिपत / अम्तृत अस्तृवाताम् अस्तृषत / इंगट हिंमायाम् / कृणोति / कृणुत / अकृणोत् / अकृणुत / चकार / चक्र / क्रियात् / कृषीष्ट / कर्तासि / कर्तासे / करिष्यति / करिष्यते / अकरिष्यत / अकरिष्यत् / अकार्षीत् / अकृत अकृपाताम् अकृपत / वृगट वरण / वृणाति / वृणुते / वृणुयात् / वृण्वीत / अवृगात् / अवृणुत / ववार वत्रतुः वत्रुः / ववस्थि / वत्रे वनाने वत्रिरे / त्रियात् / इट सिजाशि पोरात्मने / 4 / 4 / 36 / * वृतः परयोरात्मनेपदविषये मिजाशिषोरादिरिड् वा भवति / वरिपीट, वृषीष्ट / 'वृतो नका ' इत्यादिना वरितासि, वरीतासि /