________________ ( 128 ) .. अनयोः निति णिति कृति औ च परे वृद्धिर्न, भवति / अजनि, अजनिष्ट अजनिषाताम् अजनिषत / दीपैचि दीप्तौ / दीप्यते / दीप्येत / दीप्यताम् / अदीप्यत / दिदीपे दिदीपाते दिदीपिरे। दीपिषीष्ट / दीपिता / दीपिष्यते / अदीपिष्यत / अदीपि, अदीपिष्ट अदीपिषाताम् अदीपिषत / तपिंच ऐश्वर्ये वा / तप्यते / अतप्यत / तेपे तेपाते तेपिरे / तप्मीष्ट / तप्ता / तप्स्यते / अतप्स्यत / अतप्त अतप्साताम् अतप्सत / पूरैचि आप्यायने / पूर्यते / पूर्येत / पूर्यताम् / अपूर्यत / पुपूरे / पूरिषीष्ट / पूरिता / पूरिष्यते / अपूरिप्यत / अपूरि, अपूरिष्ट अपूरिषाताम् अपूरिषत / घरैङ् जूरैचि जरायाम् / पूर्यते / अघूर्यत / जुघूरे / घरिषीष्ट / घूरिता / , रिष्यते / अचूरिष्यत / अघूरिष्ट / जूर्यते / अर्यत / जुजूरे / जूरिता / जूरिषीष्ट / जूरिष्यते / अरिष्यत / अरिष्ट / धूरैङ् गूरैचि गतौ / तूरैचि त्वरायाम् तूर्यते / तूर्येत / तूर्यताम् / अतूर्यत / तुतूरे / तूरिषीष्ट / तूरिता / तूरिष्यते / अतूरिष्यत / अतूरिष्ट / घूरादयो हिंसायां च / चूरैचि दाहे / क्लिशिच् उपतापे / क्लिश्यते / चिक्लिशे / क्लेशिषीष्ट / क्लेशिता। क्लेशिष्यते / अक्लेशिष्यत / अक्लेशिष्ट / लिशिंच अल्पत्वे / लिश्यते / अलिश्यत / लिलिशे / लिक्षीष्ट / लेष्टा / लेक्ष्यते / अलेक्ष्यत / अलिक्षत अलिक्षाताम् अलिक्षन्त / काशिच दीप्तौ / काश्यते / अकाश्यत। चकाशे। काशिषीष्ट / काशिता / काशिष्यते /