________________ (125) अस्निह्यत् / सिष्णेह / स्निह्यात् / स्नेहिता, स्नेग्धा, स्नेढा / स्नेहिप्यति, स्नेक्ष्यति / अस्नेहिष्यत् , अस्नेक्ष्यत् / अस्निहत / इति पुषादिः परिसमाप्तः। - ङौच प्राणिप्रसवे / सूयते सूयेते सूयन्ते / सूयसे सूयेथे सूयध्वे / सूये सूयावहे सूयामहे / सूयेत सूयेयाताम् सूयेरन् / सूयताम् सूयेताम् सूयन्ताम् / सूयस्व / असूयत / सुषुवे सुषुवाते सुषुविरे / सविषीष्ट, सोषीष्ट / सविता, सोता / सविष्यते, सोष्यते / असविष्यत, अमोष्यत / असविष्ट, अमोष्ट / दूच् परितापे / दूयते / दूयेत / यताम् / अदूयंत / दुदुवे / दविता / दविष्यते / अदविष्यत / अदविष्ट / दींच् क्षये। दीयते। दीयेत। दीयताम् / अदीयत। दीय दीङः विङति स्वरे / 4 / 3 / 93 / . दीङ: क्डित्यशिति स्वरे दीय् भवति / दिदीये दिदीयाते. दिदीयिरे। यबक्ङिति / 4 / 2 / 7 / दीडो यपि चाक्ङिति विषये आद् भवति / दासीष्ट / दाता / दाम्यते / अदास्यत / अदास्त अदासाताम् अदासत / धींच् अनादरे धीयते / धीयेत / धीयताम् / अधीयत / दिध्या धेषीष्ट / धेता / धेष्यते / अधेष्यत / अधेष्ट अधेषाताम् अधे