________________ ' असेवीत् / श्रिवच गतिशोषणयोः / ष्ठिवू तिच् निरसने / ठीव्यति / ष्ठीव्येत् / ष्ठीव्यतु / अष्ठीव्यत् / ‘तिर्वा ष्ठिवः / तिष्ठेव तिष्ठिवतुः तिष्ठिवुः / पक्षे टिष्ठेव टिष्ठिवतुः टिष्ठिवुः। ष्ठीव्यात् / ष्ठेविता। ठेविष्यति / अष्ठविष्यत् / अष्ठेवीत् / क्षीव्यति / क्षीव्येत् / क्षीव्यतु / अक्षीव्यत् / चिक्षेत्र / क्षीव्यात् / क्षेविता / क्षेविष्यति / अक्षेविष्यत् / अक्षेवीत् / इषच् गतौ / इष्यति / इष्येत् / इष्यतु / ऐष्यत् / इयेष ईषतुः ईषुः / इयेषिथ। इष्यात् / एषिता / एषिष्यति / ऐषिष्यत् / ऐषीत् / ष्णसूच निरसने / स्नम्यति / मस्नाम / म्नसिता / अस्नासीत् , अम्नमीत् / क्नसूच वृतिदीप्त्योः क्नम्यति / चक्नास / अक्नसीत् , अक्नासीत् / सैच भये / त्रस्यति / त्रस्येत् / त्रस्यतु / अत्रस्यत् / त्रस्यात् / त्रसिता / मिष्यति / अत्रमिष्यत् / अत्रासीत् , अत्रसीत् / परोक्षायाम् तत्रास तत्रसतुः, सतुः तत्रसुः, त्रेसुः / त्रेसिथ, तत्रमिथ / 'भ्रासम्लामभ्रमक्रमत्रसि' इत्यादिना वा श्ये / पक्षे त्रसति / त्रसेत् / त्रमतु / अत्रमत् / प्युसच दाहे / यह षुहच शक्तौ / मयति / सह्येत् / मह्यतु। अमह्यत्। ससाह सेहतुः सेहुः / सेहिथ / सह्यात् / महिता, मोढा / सहिष्यति / असहिष्यत् / असाहीत् , अमहीत् / ___ अथ पुषादिः। पुषंच पुटौ / पुप्यति / पुष्येत् / पुष्यतु / अपुष्यत् / पुपोष। * पुष्यातू / पोष्टा / पक्ष्यति / अपेक्ष्यित्। पुषादित्वाढङ् अपुषत् /