________________ (111) दध्वः दध्मः / धत्ते दधाते दधते / धत्से दधार्थ धद्ध्वे / दधे दध्वहे दध्महे / दध्यात् / दधीत / दधातु, धत्तात् धत्ताम् दधतु / धेहि, धत्तात् धत्तम् धत्त / दधानि. दधाव दधाम / धत्ताम् दधाताम् दधताम् / धत्स्व दधाथाम् धद्ध्वम् / दधै दधावहै 'दधामहै / अदधात् अधत्ताम् अदधुः / अधत्त अदधाताम् अदधत / अवत्याः अदधाथाम् अधद्ध्वम् / अदधि अव्वहि अदध्महि / दधौ दधतुः दधुः / दध दधाते दधिरे / धेयात् / धासीष्ट / धाता / धास्यति / धास्यते / अधास्यत् / अधास्यत / अधात् अधाताम् अधुः / अधित अधिपाताम् अधिषत / अधिथाः अधिषाथाम् अधिड्ट्वम् / अधिपि अधिष्वहि अधिमहि / टुडुगक् पोषणे च / 'पृभूमाहाङामिः / बिभर्ति बिभृतः बिभ्रति / बिभर्षि विभृथः विभृय / विभर्मि बिभूवः विभृमः / बिभृते बिभ्राते बिभ्रते / बिभृषे बिभ्राथे बिभृध्वे / विभ्रे बिभृवहे बिभृमहे / विभृयात् , बिभ्रीत / बिभर्तु, बिभृतात् बिभृताम् बिभ्रतु / विभृहि / विभराणि बिभराव बिभराम / बिभृताम् बिभ्राताम् विभ्रताम् / बिभृष्व बिभ्राथाम् बिभृध्वम् / अबिभः अबिभृताम् अविभरुः / अबिभृत अबिभ्राताम् अबिभ्रत / बिभराञ्चकार, विभराञ्चक्रे बिभराम्बभूव बिभरामास / बभार / बभ्रे / भ्रियात् / . ऋवर्णात / 4 / 3 / 36 / / - ऋवर्णान्ताद् धातोरनिटावात्मनेपदविषयौं सिजाशिषौ किद्वद्