________________ (96) - वेत्तेः परेषां परस्मैपदानां तिवादीनां परस्मैपदान्येव णवादयो नव यथासङ्ख्यं वा भवन्ति / वेद विदतुः विदुः / वेत्थ विदथुः विद / वेद विद्व विद्म / पक्षे पूर्ववत् / विद्यात् विद्याताम् विद्युः / पञ्चम्याः कृग् / 3 / 4 / 52 / __ वेत्तेः परस्याः पञ्चम्याः किदाम् वा भवति, आमन्ताच्च परः पञ्चम्यन्तः कृगनुप्रयुज्यते / विदाङ्करोतु, विदाकुरुतात् विदाङ्कुरुताम् विदाकुर्वन्तु / विदाङ्कुरु, विदाङ्कुरुतात् विदाङ्कुरुतम् , विदाकुरुत / विदाङ्करवाणि विदाङ्करवाव विदाङ्करवाम / वेत्तु, वित्तात् वित्ताम् विदन्तु / विद्धि, वित्तात् वित्तम् वित्त / वेदानि वेदाव वेदाम / अवेत् अवित्ताम् अविदुः / अवेः, अवेत् अवित्तम् अवित्त / अवेदम् अविद्व अविद्म / ' वेत्तेः कित् / 3 / 4 / 51 / / वेत्तेः परस्याः परोक्षाया आम् किद् वा भवति / आमन्ताच्च कृभ्वस्तयः परोक्षान्ता अनुप्रयुज्यन्ते / विदाञ्चकार, विदाम्बभूव, विदामास / विवेद विविदतुः विविदुः / विद्यात् / वेदिता / वेदिध्यति / अवेदिष्यत् / अवेदीत् / हनं हिंसागत्योः / हन्ति यमिरमिनमिगमिहनिमनिवनतितनादेधुटि क्ङिति / 4 / 2 / 55 / एषां तनादीनां च धुडादौ विङति लुम् भवति / हतः / 'गमहन'–इत्यादिना अकारलोपे * हनो नो नः' इति प्रन्ति /