________________ (70) पेचुः / पेचिथ, धपक्थ / पेचे पेचाते पचिरे / पेचिषे / पच्यात् / पक्षीष्ट / पक्तासि / पक्तासे / पक्ष्यति / पक्ष्यते / अपक्ष्यत् / अपक्ष्यत / अपाक्षीत् अपाक्ताम् अपाक्षुः / अपक्त अपक्षाताम् अपक्षत / राजग टुभ्राजी दीप्तौ। राजते / राजति / रराज रेजतुः रेजुः / रेजे रेजाते रेजिरे / अराजीत् / अराजिष्ट / भनी सेवायाम् / भनति / भजते / भजेत् / भजेत। भनतु / भनताम् / अभजत् / अभजतं / बभाज ' तृत्रपफलभजाम् ' भेजतुः भेजुः / भेजे भेजाते भेजिरे / भन्यात् / भक्षीष्ट / भक्तासि / भक्तासे / भक्ष्यति / भक्ष्यते / अभक्ष्यत् / अभक्ष्यत / अभाक्षीत् अभाक्ताम् अभाशुः / अभक्त अभक्षाताम् अभक्षत / रञ्जीं रागे - अविनोश्च रोः / 4 / 2 / 50 / रञ्जरकटि घिनणि शवि च परे उपान्त्यस्य नो लुग् भवति / रजति / रजते ! रजेत् / रजेत / रजतु / रजताम् / अरजत् / अरजत / ररञ्ज रञ्जतुः रजुः / ररले ररञ्जाते ररञ्जिरे / यात् / रङ्सीष्ट / रङ्क्ता / रक्ष्यति। रक्ष्यते / अराङ्क्षीत् असङ्क्ताम् अराक्षुः / अग्ङक्त अरसाताम् / रेट्टग परिभाषणयाचनयोः / रेटति / रेटते / रिरेट / रिरेटे / अरेटीत् / अरेटिष्ट / वणग् गतिज्ञानचिन्तानिशामनवादित्रग्रहणेषु / वेणति / वेणते / विवेण / विवेणे / अवेणीत् / अवेणिष्ट / चतेग याचने / चतति / तते / धचात / चैत / अचतीत् / अचतिष्ट / प्रोथग् पर्याप्तौ /