________________ (67) शिक्षि विद्योपादाने / शिक्षते / शिक्षेत / शिक्षताम् / अशिक्षत क शिशिक्षे / शिक्षिषीष्ट / शिक्षिता / शिक्षिष्यते / अशिक्षिष्यत / अशिक्षिष्ट / भिक्षि याञ्चायाम् / भिक्षते / बिभिक्षे / अभिक्षिष्ट / दीक्षि मौण्डयेज्योपनयननियमत्रतादेशेषु / दीक्षते / दिदीक्षे / अदीक्षिष्ट / ईक्षि दर्शने / ईक्षते / ईक्षाञ्चक्रे ? ईक्षाम्बभूवे / ईक्षामाहे / ऐलिष्ट / इत्यात्मनेपदं समाप्तम् / अथोभयदिनः / श्रिग सेवायाम् 'ईगितः' इति फलवति कर्तर्यात्मनेपदमन्यथा परस्मैपदम् / श्रयते / श्रयेत / श्रयताम् / अनयत / शिश्रिये / श्रयिषीष्ट / श्रयिता / श्रयिष्यते / अयिष्यत / अद्यतन्याम्"णिश्रि-' इत्यादिना प्रत्यये द्वित्वे अशिश्रियत / श्रयति / श्रयेत् / श्रयतु / अश्रयत् / शिश्राय / श्रीयात् / श्रयिता / श्रयिष्यति / अश्रयिष्यत् / अशिश्यित् / णींग प्रापणे / नयति / नयते / नयेत् / नयेत / नयतु / नयताम् / अनयत् / अनयत / निनाय / निन्ये / नीयात् / नेपीष्ट / नेतासि / नेतासे / नेष्यति / नेष्यते / अनेप्यत् / अनेष्यत / अनैषीत् ! अनेष्ट / हंग हरणे / हरति / हरते / जहार / जहे। ऋवर्णात् / 4 / 3 / 36 / - ऋवर्णान्ताद् धातोरनिटावात्मनेपदक्षियौ सिजाशिषौ द्विद्