________________ (63) उर्दाम्बभूवे / उर्दामाहे / उर्दिषीष्ट / उदिता / उर्दिष्यते / और्दिष्यत / और्दिष्ट / घूदि क्षरणे।पर्दि कुत्सिते शब्दे / स्कुदुङ् आप्रवणे। स्कुन्दत / चुम्बुन्दे / अस्कुन्दिष्ट / एघि वृद्धौ। एधते / एधेत / एधताम् / ऐधत / एधाञ्चक्रे / एधाम्बभूवे / एधामाहे / एधिषीष्ट / एधिता / एविष्यते / ऐधिष्यत / ऐधिष्ट / स्पर्धि संघर्षे / स्पर्धते। पस्पध / अस्पर्धिष्ट / गाधूङ् प्रतिष्ठालिप्साग्रन्थेषु / बाधड़ रोटने / बाधते। दधि धारणे / दधते / अदधिष्ट। नाधृङ् उपतापैश्वर्याशीःषु च / पनि स्तुतौ / पनायति / पनायेत् / पनायतु / अपनायत् / पनायाञ्चकार / पनायाम्बभूव / पनायामास / पेने / पनाय्यात् , पनिषीष्ट / पनायिता, पनिता / पनायिष्यति, पनिष्यते। अपनायिष्यत् , अपनिष्यत / अपनायीत, अपनिष्ट / मानि पूजायाम् / विचारे 'शान्दान्मान्-' इति मीमांसते / / तेपृङ् कम्पने च / त्रपौषि लज्जायाम् / त्रपते / त्रपेत / त्रपताम् / अत्रपत / 'तृत्रफ फलभजाम् ' त्रेपे पाते त्रेपिरे / त्रेपिषे त्रेपाथे त्रेपिध्वे / पे पिवहे पिमहे / त्रेपिषीष्ट, त्रप्सीष्ट 'धूगौदितः ' इति विकल्पेट् / त्रपिता, त्रप्ता / त्रपिष्यते, त्रप्स्यते / अत्रपिष्यत , अत्रफ्यत / अत्रपिष्ट, अत्रप्त / गुपि गोपन-कुत्सनयोः / गर्हायां / 'गुप्-तिजः' इति जुगुप्सते ।अबुङ्बुङ शब्दे। अम्बते / आनम्बे - आम्बिष्ट / रम्बते / ररम्बे। अरम्बिष्ट / कबृङ् वर्णे। क्लीबृङ अधाष्ये / क्षीबृङ् मदे। वल्भि भोजने / गल्भि धाये / रभिं राभस्ये। रभते / रभेत / रभताम् / अरभत / रेभे