________________ वकछुः / अकाठीत, अकठीत् / हठ बलात्कारें / उठ रुठं कुछ उपवाते। पिठ हिंसासंश्लेशयोः / पेठतिः। पेठेत् / पेंठतु / अपेठत् / पिपेठ / अपेठीत् / शठ कैतवे / शठति / शशाठ शेठतुः शेठुः / शेठिय / अशाठीत् , अशठीत् / शुठ गतिप्रतिघातें / कुछ सुठु भालस्ये च / कुण्ठति / चुकुण्ठ / अकुण्ठीत् / शुठु शोषणे / अठ रुठु गतौ / अठति / अठेत् / अठतु | आठ / अध्यात् / अठिता / अठिम्यति / आठीत् / इति ठान्ता धातवः / पुडु प्रमदने / पुण्डति / पुपुण्ड। अपुण्डीत् / मुडु खण्डने च / मडु भूषायाम् / गडु वदनैकदेशे / शौड गर्ने / यौड सम्बन्धे / मेड ब्रेड म्लेड लोड़ उन्मादे। रोड़रौड़ तौड़ अनादरे / क्रीडु विहारे / क्रीडति। क्रीडेत् / क्रीडतु / अक्रीडत् / चिक्रीड / क्रीडिष्यति। अक्रीडिव्यत् / तुड़ तोडने / हुड हट्ट हट्ट हौड गतौ / खोड प्रतिघाते / विड आक्रोशे / अड उद्यमे / लड विलासे / लडति, ललति।लडेत् / लडतु / अलडत् / ललाड, लेडतुः, लेडुः / लेडिथ / अलाडीत्, अलडी / कडु मदे / कड्ड कार्कश्ये / अड अभियोगे / चुड्डु हावकरणे / इति डान्ता धातवः / अण रण वण व्रण बण भण भ्रण मण धण ध्वण ध्रण कण क्वण चण शब्दे / अणति / अणेत् / अणतु / आगत् / आण। आगीत् / रणति / रराण, रेणतुः, रेगुः / अराणीत्, अरणीत् / वणति / क्वाण, ववणतुः, ववणुः / अवाणीत् , अवनीत् / चणति। चचाण, चेणतुः, चेणुः / चेणिय / अचाणीत, अचणीत् / ओण अफ्नयनें 1 ओणति /