________________ (33) .. भानर्चिम / अर्ध्यात् / अर्चिता / अर्चिष्यति / आर्थिष्यत् / बार्षीत् / अञ्चू गतौ / ऊदित्करणात् क्त्याप्रत्यये इड्विकल्पः / अञ्चति / अञ्चेत् / अञ्चतु / आश्चत् / आनञ्च, आनञ्चतुः, आनन्चुः / अच्यात् / अञ्चिता। अश्चिष्यति / आञ्चिष्यत् / आश्चीत् / वञ्चू चञ्चू तञ्चू त्वञ्चू मञ्चू मुञ्चू मुञ्चू मुचू म्छुचू ग्लुचू ग्लुञ्चू षश्च गतौ / वञ्चति / वञ्चेत् / वञ्चतु / अव वत् / ववञ्च, ववश्चतुः, ववन्चुः / वच्यात् / वञ्चिता / वञ्चिष्यति / - अवश्चिष्य त् / अवञ्चीन् / चञ्चति / तञ्चति / त्वञ्चति / मञ्चति / मुञ्चति / मुञ्चति / म्रोचति / स्रोचेत् / म्रोचतु / अम्रोचत् / मुम्रोच / च्यात् / म्रोचिता / म्रोचिष्यति / अम्रोचिष्यत् / अद्यतन्याम्---- ऋदिच्छिरस्तम्भू चूम्लुचूग्रुचूग्लुचूग्लुञ्चूजो वा / 3 / 4 / 65 // ऋदितो धातोः श्व्यादेश्च कर्तर्यद्यतन्यां परस्मैपदेऽङ् वा भवति / अZचत् / अम्रीचीत् / म्लोचति / म्लीचेत् / म्लोचतु / भालोचत् / मुम्लोच / म्लुच्यात् / म्लोचिता / म्लोचिष्यति / भन्छोचिष्यत् / अम्लुचत् , अम्लोचीत् / ग्लोचति / ग्लोचेत् / ग्लोचतु / अग्लोचत् / जुग्लोच / ग्लुच्यात् / ग्लोचिता / ग्लोचिव्यति / अग्लोचिष्यत् / अग्लुचत्, अग्लोषीत् / ग्लुञ्चति / ग्लुबेत् / ग्युश्चतु / अग्लुचत् / मुग्लुश्च / ग्लुच्यात् / ग्लुचिता /