________________ (20) जेर्गिः सन्परोक्षयोः / 4 / 1 / 35 / द्वित्वे सति पूर्वस्मात् परस्य जेगिर्भवति सन्परोक्षयोः परयोः / जि+गि+अ इति स्थिते नामिनोऽकलिहलेः / 4 / 3 / 51 / कलिहलिवर्जितस्य नाम्यन्तस्य निति णिति प्रत्यये परे वृद्धिर्भवति / जिगाय, जिग्यतुः, जिग्युः / जिगयिथ निगेय जिग्यथुः, जिग्य / निगाय, निगय जिग्यिव निग्यिम / दीर्घश्चियङ्यक्क्ये षु च / 4 / 3 / 108 // धातोरन्त्यस्वरस्य दीर्घा भवति, च्यौ यङि यकि क्येषु यकारादावाशिषि च परेषु / जीयात् , जीयास्ताम्, जीयासुः / जेसा, जेतारौ, जेतारः / जेष्यति, जेष्यतः, जेष्यन्ति / अजेष्यत्, अजेष्यताम् , अजेण्यन् / जयति / ज्रयेत् / जयतु / अज्रयत् / अद्वेषीत् / जिज्राय निज्रियतुः जिनियुः / जीयात् / जेता। जेष्यति / अनेष्यत् / 'क्षिं क्षय' क्षयति / क्षयेत् / क्षयतु / अक्षयत् / अझैषीत् , अक्षैष्टाम्, अझैषुः / चिक्षाय चिक्षियतुः चिक्षियुः / क्षीयात् / क्षेता / क्षेष्यति। अक्षेण्यत् / 'इं गतौ अयति / अयेत् / अयतु / स्वरादेस्तासु / 4 / 4 / 31 / स्वरादेर्धातोर्वृद्धिर्भवति / अद्यतनी-शस्तनी-क्रियातिपत्तिषु