________________ (13) ताम्, अभविष्यन्त। अभविष्यथाः, अभविष्येथाम् ,अभविष्यध्वम्। अभविष्ये, अभविष्यावहि, अभविष्यामहि / अद्यतन्याम्-अडा-. गमे सिचि इटि गुणे च अभविष्ट, अभविषाताम्, अभविष+अन्त इति स्थिते अनतोऽन्तोऽदात्मने / 4 / 2 / 114 / अनतः परस्यात्मनेपदस्यान्तोऽद् भवति / अभविषत / अभः विष्ठाः, अभविषाथाम, अभविध्वम् अभविवम् / अभविषि, अभ। विष्वहि,अभविष्महि / 'पा पाने? परस्मैपदी, वर्तमानकालविवक्षायां वर्तमानायां शवि पा+अ+ति इति स्थितेश्रौतिकवुधिषुपाघ्राध्मास्थाम्नादाम्दृश्यर्तिशदसदः शृकृधिपिबजिघ्रधमतिष्ठमनयच्छपश्यर्छशीयसीदम् / 4 / 2 / 108 / ... अत्यादौ शिति परे श्रौत्यादिनां श इत्यादयों यथाक्रममादेशा भवन्ति / पिबादेशे पिबति, पिबतः, पिबन्तिः / पिबसि पिषथः, पिबथ / पिबामि, पिबावः, पिबामः / सप्तम्यां पिबेत, पिबेताम् , पिवेयुः। पिबेः, पिबेतम्, पिनेत / पिबेयम्, पिवेव / पिबेम / पञ्चम्यां पिबतु पिबतात्, पिबताम्, पिजन्तु / पिबतात् पित्र, पिबतम् , पिबत / पिबानि, पिबाव, पिबाम / ह्यस्तन्याम्अपिबत् , अपिबताम्, अपिबन् / अपिबः, अपिबतम्, अपिबत। अपिबम्, अपिबाव, अपिबाम / परोक्षायां पा+णव् इति स्थिते. द्वित्वे पा+मा+गव् इति स्थिते