________________ स्थाने तृतीयश्च आसन्नो भवति / इति भकारस्य बकारे बू+भू+अ इति स्थिते भूस्वपोरदुतौ / 4 / 1 / 70 / .: - भूस्खपोः परोक्षायां द्वित्वे सति.पूर्वस्य यथासंख्यमदुतौ भवतः / ब+भू+अ इति स्थिते 'धातोरिवणोवर्ण- इत्यादिना उवादेशे सति भुवो वः परोक्षाऽद्यतन्योः / 4 / 2 / 43 / वकारान्तस्य भुव उपान्त्यस्य परोक्षायामद्यतन्यां च उद् भवति / बभूव / .. इन्ध्यसंयोगात् परोक्षा किद्वत् / 4 / 3 / 11 / ... . इन्धेरसंयोगान्ताच्च धातोः परा याऽवित् परोक्षा सा किद्वद् भवति / बभूवतुः, बभूवुः / ब+भू+थव् इति स्थिते- . स्क्रसृभृस्तुद्रश्रुस्रोळअनादेः परोक्षायाः / 4 / 4 / 81 / ., 5 .स्कृगः स्रादिवर्जेभ्यः सर्वधातुभ्यश्च व्यञ्जनादेः परोक्षाया इड् भवति / शेषं पूर्ववत् बभूविथ, बभूवथुः बभूव / बभूव, बभूविव, बभूविम / आशिष्याशीः-पञ्चम्यौ / 5 / 4 / 38 / - आशीविशिष्टार्थाद् धातोराशीः पञ्चमी च भवति / आशीः क्यात् , क्यास्ताम् , क्यासुस्; क्यास, क्यास्तम् , . क्यास्त ; क्यासम्, क्यास्वं, क्यास्म / सीष्ट, सीयास्ताम्, सीरन; सीष्ठाम, सीयास्थाम्, सीध्वम् सीय,सीवहि, सीमहि / 3 / 3 / 13 /