SearchBrowseAboutContactDonate
Page Preview
Page 202
Loading...
Download File
Download File
Page Text
________________ (179) बलादेयः / 6 / 2 / 86 / अतश्चातुरर्थिको देशनाम्नि यो भवति / बलस्य निवासोऽदू-रभवं वा नगरं बल्यम् / - अहरादिभ्योऽञ् / 6 / 2 / 87 / / अतो देशनाम्नि चातुरर्थिकोऽञ् भवति / आह्नम् / लौम् / सख्यादेरेयण् / 6 / 2 / 88 / देशे नाम्नि चातुरर्थिक एयण भाति / साखेयः / साखिदत्तेयः / - पन्थ्यादेरायनण् / 6 / 2 / 89 / अतश्चातुरर्थिको देशनाम्नि आयनण् भवति / पान्यायनः / पाक्षायणः / कर्णादेरायनिञ् / 6 / 2 / 90 / चातुरर्थिको देशे नाम्नि आयनिञ् भवति / कार्णायनिः / * वासिष्ठायनिः। ____ उत्करादेरीयः / 6 / 2 / 91 / __चातुरर्थिको देशनाम्नि ईयो भाति / उत्करस्य निवासोऽदूरभवं उत्करीयम् / उत्कराः सन्त्यस्मिन् उत्करीयो देशः। उत्करण निर्वृत्तमुत्करीयं नगरम् / 'नडादीनां कीयो वाच्यः' नडकीयः, प्सकीयः / - कृशावादेरीयण / 6 / 2193 / ..
SR No.004395
Book TitleDharmdipika Vyakaranam
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherYashovijay Jain Granthmala
Publication Year1925
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy