________________ Yu कल्प-पर्यायाः कमढए भागसुद्धम् / भाष्ये 'पुलएज' प्रलोकयेत् / सामत्थं करेपर्यालांचयति / परिवच्छेद-उपधिं प्रगुणीकगति / भाष्ये 'पालंक लट्टसागा मुगकयं च' इाने, पालंक फलविशेषः, लट्टा प्रसिद्धा यच्च मुद्गकृतं / एतानि गोरसोन्मिश्राणि संसज्यन्ते। भाष्ये 'अविहार्ड' असमर्थ सिंहम् / सदद्लपोइयाओ-त्रासिता:। तण्णगाई-वत्सान् / सज्जंति वाहिओ-बन्ध्या: / 'तलपनविय' त्ति, चप्पुडियाकालेण पन्नविया चकरिया भण्यते / भाष्ये 'कस्सइ विराहणा' कूर(ल)वालक्रस्येव / दुन्नए अभेउ वा यउ काससंनिधानेपि 'सगडालिमणो' थूलभद्रस्य मन: धीमान् / 'तह वीओ कि न रुभिसु' कूर(ल)वालक: इति गाथार्थ: / 'सइकाल' त्ति, भिक्षाकालः / आवायभद्दओ-आगन्तुकान् प्रति भद्रकः / भाष्ये 'सेणाणुमाणेण' स्वेन अनुमानेन / अवे. यवचाण-अपगतवाच्यानाम / सभावओ उच्चो-थलो / खंडिओ छिडिओ। खुड्डियाओ रयेण ठायति, अर्वाग् दिशि / 'आवण रच्छगिहे वा' इत्यादिगाथाना: 'सव्वेसु विचउगुरुगा' इत्यादिगाथायाश्च स्थापनेयं-यथा-अर्थो यथा-सव्वेसु .वि चउगुरुगं अविसेसियं / आपण रथ्या. त्रिक. शून्य. उद्या. | अहवा भिक्खुणिमाईण इमा सोही०० 00 00 00 ६भि | भिक्खुणीए एपसु ठाणेसु चउही ही ही ही गुरुगं तवकालविसेसियं / छल्लह०० 00 00 00 दी।गए ठाइ / गणावच्छेइणीए छन्गुरुए 6 6 6 6 ठाइ / पवित्तिणीए छए ठाइ 00 00 00 . 00 छ। प्र| इत्यर्थ: / 'मुहदंत वासि' त्ति, दी. ही ही ही विशिष्टो दन्तच्छदः / दिस्सदृष्ट्वा / ' होणे' इति, अस्माकमभूवनीदृशाः इति काश्चित् चिन्तयन्ति / 'छिन्नाइबाहिराणं' छिन्न आदिर्यासां ता: छिन्नादया वेश्याः /