________________ निःशेषसिद्धान्तविचार-पर्याये कृतः / 'दारुदंडयं पायपुंछणं' रजोहरणं दारुदण्डयुक्तम् / 'चियत्ताओ' रोचकाः / विसप्पियं' विकोपितम् / 'समिया' कणका / 'सुसियप्पएसियं' कणका सुषिता सती अप्रदेशिका जाता / 'चिंधियं' चिह्नितम् / 'उब्भामगं' पारदारिकम। भाष्ये 'आणादिरसत्ति, आज्ञादयः रसगृद्धिश्च स्यात् / इत्वराभिषेकेन आचार्यपदे अभिषिक्त: यः स इ. त्वराभिषेकः कियत् कालं यावत् / 'अज्झवपूरयं' उदरपूरणम् / उग्धाइयं-प्रासुकम् / कुसीलयाण ते-तव सत्कवादयितृणाम् असमाणीअसमीपस्थः / भिओएज-मंताहिट्टियं करेज / 'कप्पं काऊण' जलेनेति शेषः / भाष्ये 'अन्नदुवण? जुन्ना' अन्याया: स्थापनार्थ जीर्णा / पञ्चदशं.द्देशे पर्यन्तगाथाया अर्थो-भावासुंतेन कृता चूर्णिणः / यतः रविकिरणनाम भा:, अकचटतपयसा इति वर्ग: सप्तमवर्गान्ताक्षरो 'वा' इति नाम गृह्यते / 'पंचसयभोइ अगिणी' भाइ-भार्या / सप्तधारा नाम तीर्थन् / भाष्ये 'पुच्छअच्छीणि' मर्दय / निकाएइनिकावयति / 'दलियं' ति, शिष्यलक्षणं द्रव्यम् / 'सुहदुक्खायसंपन्नो' अस्मिन् ग्रामादौ सुखेन दुःखेन वा स्थास्यामः इति यो वदति / फेगओ-झावकः / 'मगोत्र संपन्नो' मार्ग यावत् सुखदुःखयुक्तः भवदुभिः सह यास्यामः / 'गुरुसज्झिलए सज्झतिए य' इत्यादिगाथा-व्याख्या-गुरुसज्झिलओ-पितृव्यः, सज्झंतिओ-घाता, गुरुगुरू-पितामहः गुरुस्स नत्तू-पोत्रकः / 'माउमाया' इत्यादौ मातुःसत्का माता, पिता, धाता, भगिनीत्यर्थ: / वंटगो-भागः / 'आयरियं अभिधारउ' चित्ते कत्वेत्यर्थः / 'खलुगो'-संखोडओ / गुलिगमाईहि-गुटिकादिभिः / 'पत्थ छत्तीलुत्तरसयदिवसे पारंचियं पावई' त्ति / तथाहि-सत्तदिणे पंचलहु, तत: पञ्चगुरु, दशलघु, दशगुरु, लघुपञ्चश, गुरुविंशति, लघुविशति, गुरुपञ्चविंशति, लघुपञ्चविंशति, गुरु, लघुमासु, गुरुमासु,