________________ 34 निःशेषसिद्धान्तविचार-पर्याये तिरत्तेणं' प्रहरत्रयेण रात्रेरित्यर्थः / 'बावीसमाणुपुत्विं' उपसर्गा इति शेषः / बत्तीस घडा' गोठीत्यर्थः। तन्नाईहि-वसादिभिः / 'मिगेन, य' अगीतार्थेषु / साएइ आस्वादयति / 'तस्सोवरि गंडपएसे' गल्ले / सुइमाणभेया-सकुमारभेदा: मेहायुगहण त्ति, मेधायुः / 'प्रमाणप्रमाणेन तिपमाणा' वक्ष्यमाणेनेत्यर्थ: / 'उफोसणाइ' अब्भोगी। उक्कइमाइणा' उकुहियाइणा। 'आहारेइ-पंडुरोगाइ संभवे' खउियाइपुढवि आहार पंडुरोगादिकं स्यात् / 'घंटिकरडाइ' करोडिया / 'पक्कभीम' भाण्डम् / भाष्ये 'सत्वे वि लोहपाया, तसनिफनं' पुरुषर्लोहस्य उत्पाद्यमानत्वात त्रसनिःपन्नत्वं, पक्वभौमेऽपि त्रसनि. पन्नं पुरुषैर्यापार्यमाणत्वात् / भाष्ये 'वखुरे य' तुरलगमः / दरभुत्ते-ईषदभुक्ते / अवहे पाणिणं ति-अवहते गृहिणोऽन्यासनग्रहणे प्राणिवधः। 'दारेण वा' द्वारेण। वई वा-वाडी वृतिः। 'अट्ठापदं देइ' परमार्थवृत्त्या वैद्यमुपदिशतीत्यर्थः। तस्संदिट्ठो-सामिसंदिट्टो / 'चेलवंती ओ' हसन्त्यः / 'उद्दिकावइ' पडिक्खइ ततो गृह्णातीत्यर्थः तृतीयादिषु न प्रतीक्षगी-नव प्राह्यमित्यर्थः / मुहकाणुयाए-मुखकाणिना / 'वियर्ड' प्रकाशः मंडवः / निक्का-कूल्हः / करट:-काकः / धावेवाहियालीए 'भंसुरलाऐ धूलहडी / 'गिडुगाइसु' दडाइसु / बहुवरपरियाणं' वधूवरगमनम् / 'आसयंते' इत्यादि व्याख्यानं 'साइज्जई' इत्यस्य / 'भागवियावडो' भारव्यापृतः / 'वडछल्लिमाई तुवरा' ताहितुवरा: स्युः / 'लाउपन्नीहि' तुंबकैः तृणविशेषश्च / थामे-स्थाने। 'घाडिएण' मित्तेण / 'तरपन्नं' तरणपण्यम् / 'पासाणजलं' पाषाणजलम् / 'संडे वा' उत्तारपाषाणादयः / गारागारिसरिसगाणि' त्ति, यकाभिर्गुहं लिप्यते तत्सदृशानि / 'पाडिपहिय' प्रातिपथिकः / तं वेठावेइ-परिभावयति / 'एगाभोगेण' एकत्रमीलनेन / 'सगडमादेसेण' शकटादिव्यूहादेशेन / 'छिद्रगुडों' द्रव्यगुडः। सुत्तं