________________ 205 श्रीजैनज्ञान-गुणसंग्रह श्री पार्श्वनाथजिनस्तुतिः / ( चूलिकापैशाच्याम् ) वसन्ततिलकावृत्तम् नाकाथिराचथरनिंतविसालचित्तफूमिप्परूठवरफत्तिलतानिकुंचे / काहीअ नो चलनपत्थमनोमरालो, यस्साफिलासमपि सो विचयाय पासो॥१॥ तारित्ततावपरितसरीरलोकं, संपूरितासखनवुष्टिविफिन्नतापं / संपातितून समथम्मसमातरा ये, तिक्खं फचन्ति सिवता मम ते चिनिंता // 2 // सुत्थोतनस्स तनयस्स मतं नरम्म, एकंतनासविसयो नहु वत्थु लोके / 1 छाया-नागाधिराजधरणेन्द्रविशालचित्त भूमिप्ररूढवरभक्तिलतानिकुञ्ज / अकार्षीत् नो चरणबद्धमनोमरालो, .. यस्याभिलाषमपि स विजयाय पार्श्वः // दारिद्रयदावपरिदग्धशरीरलोकं, संपूरिताशघनवृष्टिविभिन्नतापं, / संपाद्य शमधर्मसमादरा ये, ... दीक्षां भजन्ति शिवदा मम ते जिनेन्द्राः॥ शुद्धोदनस्य तनयस्य मतं न रम्यं, एकान्तनाशविषयो न खलु वस्तु लोके।